________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
परमहंसोपनिषत् ।
तस्मिन्नेवाव॑स्थीयते । असौ स्वपुत्रमित्रकलत्रबन्ध्वा - दीशिखायज्ञोपवीते स्वाध्यायं च सर्वकर्माणि
Acharya Shri Kailashsagarsuri Gyanmandir
न च – “ज्ञानामृतेन तृप्तस्य कृतकृत्यस्य योगिनः । नैवास्ति किंचित्कर्तव्यमस्ति चेन्न स तत्त्ववित्" ॥
ना०दी०मात्मा स्वरूपत्वेन तस्मिन्नेव योनिप्रादुर्भूतोऽवस्थीयतेऽवतिष्ठे । पुरुषादिव्यत्ययः। नान्येषु योगज्ञानहीनेषु । इदानीं पृष्टं मार्गमुपदिशति - असाविति । असौ जनकयाज्ञवल्क्यादिन्यायेन गार्हस्थ्य एवोत्पन्नज्ञानोऽयं विद्वांश्चित्तविश्रान्तिसिद्धये स्वपुत्रादि संन्यस्य कौपीनादि परिग्रहेत् । यद्यपि विदुषोऽर्थसिद्ध एव संन्यासस्तथाऽपि ज्योति - ष्टोमे 'कृष्णविषाणया कण्डूयति' इतिविहिताया विषाणाया यागान्तेऽर्थसिद्धेऽपि त्यागे 'नीतासु दक्षिणा चात्वाले कृष्णविषाणां प्रास्यति' इतिप्रतिपत्तिवदयं लौकिको वैदिकश्व त्यागः ।
२८५
इति स्मृतिविरोधः सत्यपि ज्ञाने विश्रान्तिरहितस्य तृप्त्यभावेन विश्रान्तिसंपादनलक्षकर्तव्य सद्भावेन कृतकृत्यत्वाभावात् । चित्तविश्रान्तिप्रतिबन्धवारणस्य दृष्टफलस्य संभवेन श्रवणादिविधिवन्नात्रादृष्टफलकल्पना । तस्माद्विविदिषुरिव विद्वानपि गृहस्थो नान्दीमुखश्राद्धोपवास जागरणादिविधिपूर्वकमेव संन्यसेत् । प्रकृतिवद्विकृतिन्यायेनात्र विविदि षासंन्यासवत्प्रेषमन्त्रेणैव पुत्रवित्तादित्यागः । बन्ध्वादीत्यादिशब्देन भृत्यपशुगृहक्षेत्रादिलौकिकपरिग्रहादिविशेषाः संगृह्यन्ते । स्वाध्यायं चेति चकारेण तदर्थोपयुक्तानि पदवाक्यप्रमाणशास्त्राणि वेदोपबृंहणादीनीतिहासपुराणानि च समुच्चिनोति । औत्सुक्यनिवृत्तिमात्रप्रयोजनानां काव्यनाटकादीनां त्यागः कैमुतिकन्याय सिद्धः । सर्वकर्माणीति सर्वशब्देन लौकिकवैदिकनित्यनैमित्तिकनिषिद्धकाम्यानि संगृह्यन्ते । पुत्रादित्यागे नैहिकभोगाः
For Private And Personal
।
शं०दी ०तस्मिन्नेव नित्यपूतस्थे वेदपुरुषे परमहंसे न त्वन्यस्मिन्भेददर्शिनि । अवस्थीयतेऽवतिष्ठे । परमहंसोऽहमस्मीति भेदशून्यत्वेन स्थितोऽस्मीत्यर्थः । कोऽयं मार्ग इत्यस्यो - त्तरमुक्त्वा का स्थितिरित्यस्योत्तरमाह असावृक्तः परमहंसः । स्वपुत्रमित्रकलत्रवमध्वादीन्वस्य ङित्यादिनामवतो ब्राह्मणत्वाद्यभिमानिनो देहस्य पुत्रा औरसप्रभृतयः । मित्राण्यादावात्मनोपकृतानि ब्राह्मणत्वाद्यभिमानीनि शरीराणि स्वात्मन उपकारकर्तॄणि । कलत्राणि ब्राह्मादिविवाहप्राप्तानि स्वात्मनः स्त्रीत्वमानीनि शरीराणि । बन्धवः पितृमातृयोनिसंबन्ध्यादयो ब्राह्मणत्वादिमानिनो देहाः । आदिशब्देन स्वकृत क्षेत्रगृहादयः । तान्स्वपुत्रमित्रकलत्रबन्ध्वादीन् । शिखायज्ञोपवीते प्रसिद्धे त्रैवर्णिककर्मकारणे । स्वाध्यायं च वेदाध्ययनमुपनिषद्धर्जितम् । चशब्दाद्देश कुलादिकम् । सर्वकर्माणि
१. घ. "शेव स्थी । २ न. 'वस्थितः । अौं ।