SearchBrowseAboutContactDonate
Page Preview
Page 231
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गर्भोपनिषत् । १७७ जातस्यैव स्वीकृतमनुष्यादिशरीरस्यैव । मृतस्यैव परित्यक्तमनुष्यादिशरीरस्यैव । जन्म चैव पुनः पुनः । भूयो भूयो जन्मैव चकारान्मरणमपि । अयमर्थः । जातस्य मरणमवश्यं भावि मृतस्य जन्मापि ततो न जननेन नापि मरणेन संसारनिवृत्तिरिति । एवं चिन्तयन्भृशमुद्विग्न आह अहो दुःखोदधौ मनो न पश्यामि प्रतिक्रियाम् ॥ ६ ॥ 1 अहो खिन्नस्याऽऽत्मनः परस्य चासंबोधनमथवा निरुपायत्वावलोकनात्सखेदाश्चर्यार्थता । दुःखोदधौ यथा जलधौ दशसु दिक्षु मध्ये च जलमेव तद्वत्संसारोदधौ दुःखमेव ततोऽयं दुःखादधिस्तस्मिन् । मग्नो यथा नौनिमज्जने नौस्थो निरुपायो जनो जलधौ मज्जति तद्वच्छरीरेन्द्रियादीनां मज्जने दुःखोदधावुपायशून्योऽहमपि मनः । वेदाचार्यदृष्टिमन्तरेण पुरुषाकाररूपामस्य दुःखोदधिनिमज्जनस्य न पश्यामि प्रतिक्रियाम् । स्पष्टम् ॥ ६ ॥ यदि योन्यां प्रमुञ्चामि सांख्यं योगं वा समाश्रये । अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् ॥ ७ ॥ यतोऽस्य दुःखोदधेर्वेदाचार्यदृष्टिप्रतीकारः स च पूर्व जानताऽपि न कृतस्तत इतः परं यदि संभावनार्थः । प्रायेणास्माद्यो नियन्त्रान्मत्प्राणनिर्गमो दुर्लभोऽद्य कथंचिद्योन्यां योनाववस्थितमात्मानं केनचिददृष्टेन प्रमुञ्चामि योनेवहिर्निर्गच्छामीत्यर्थः । सांख्यं सम्यगात्मैक्यप्रथमकथनपरं ज्ञानं यस्मिन्वेदान्तशास्त्र ऐक्यप्रकाशरूपं वा तत्सांख्यम् | योगं वा ब्रह्मात्मैक्यावगतिप्राप्त्युपायभूतं विविधवैदिककर्मरूपम् । वाशब्द उभयोरप्युपायोपेयत्वेन समुच्चयार्थः । समाश्रये सम्यगात्मसाक्षात्कारपर्यन्तमाश्रयणं कुर्वे । अशुभक्षयकर्तारमिदं योगस्य विशेषणम् । पापक्षयकारिणम् । फलमुक्तिप्रदायिनमशुभक्षये फलं सांख्यज्ञानमात्मसाक्षात्कारशिरस्कं ततो विमुक्तिरविद्यातत्कार्येभ्यो विमोक्ष एवं फलमुक्त्योः प्रदायी तं फलमुक्तिप्रदायिनम् ॥ ७ ॥ यदि योन्यां प्रमुञ्चामि तं प्रपद्ये महेश्वरम् । अशुभ क्षयकर्तारं फलमुक्तिमदायिनम् || ८ || यदि योन्यां प्रमुचामि । व्याख्यातम् । तं सर्वशास्त्रप्रसिद्धम् । प्रपद्येऽयमहमस्मीतिभावेन शरणं गच्छामि । महेश्वरमभ्यधिकनियन्तारं पिनाकपाणिमुमापतिम् । महेश्वरस्य विशेषणम् | अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् | व्याख्यातम् ॥ ८॥ यदि योन्यां प्रमुञ्चामि तं प्रपद्ये भगवन्तं नारायणं देवम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् ॥ ९ ॥ यदि योन्यां प्रमुञ्चामि तं प्रपद्ये । व्याख्यातम् । भगवन्तं समग्रधर्मज्ञानवैराग्यैश्वर्य यशः श्रीमन्तम् । नारायणं जलशायिनं सर्वजीवचिन्त्रमविद्यादिदोषवर्जितमानन्दा २३ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy