________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
१७८
शंकरानन्दविरचितदीपिकासमेता
त्मानं शेषपर्यङ्कस्थं शङ्खचक्रगदाधरम् । देवं द्योतनात्मकं नारायणस्य विशेषणम् । अशुभक्षयकर्तारं फलमुक्तिप्रदायिनम् । व्याख्यातम् ॥ ९ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
इदानीं सङ्ग्रामकत्थनधूर्तभटसहस्रप्रलुब्धकृत बलवद्वैरस्तेन निगृहीतो भूप इवैकाकी गर्भ शोचति
यन्मया परिजनस्यार्थे कृतं कर्म शुभाशुभम् ॥ एकाकी तेन दह्यामि गतास्ते फलभोगिनः ॥ १० ॥
यत्प्रसिद्धम् । मया मूढेन मदीयोऽयमित्यभिमानिना । परिजनस्य देहपितृमातृकलत्रपुत्रभृत्यादेः । अर्थे प्रयोजने । कृतं कर्म शुभाशुभम् । स्पष्टम् । एकाकी, एक एव । तेन परिजनरक्षणार्थं शुभाशुभकरणेन । दह्यामि दो । गता विकत्थना इव भटा रणाङ्गणेऽपगताः । ते देह पित्रादयोऽस्मदीयत्वेन गृहीताः । फलभोगिनः सुखभोगिनः ॥ १० ॥
इदानीं श्रुतिराह
जन्तुः स्त्रीयोनिशतं योनिद्वारि संप्राप्ते यत्रेणाऽऽपीड्यमानो महता दुःखेन जातमात्रस्तु वैष्णवेन वायुना संस्पृश्य तदा न स्मरति,
यन्न स्मरति तदाह
जन्तुर्जननधर्मा नवमे मासि दशमे वा स्त्रीयोनिशतं योषिदपानपन्नगफूत्कारभीपणस्थानशतमुक्तं चिन्तावृतः प्राप्नोत्युक्तेन प्रकारेणेति शेषः । एवं चिन्तयन्प्रबलैः सूतिमारुतैः प्रपीडितगात्रोऽवाङ्मुखो व्याकुलीकृतान्तःकरणो जन्मनि मातुर्जठरपिठरानिर्गमनावसरे योनिद्वारमागच्छति । ततो योनिद्वारि योनिमार्गे स्वदेहोच्छ्रितगुणलूने संप्राप्ते संप्राप्तो जन्तुः । यत्रेणेतरेतरपिनद्धाल्पद्वारक्रकचद्वयसंनिभेनाऽऽपीड्यमानो लोहसूचीसहस्त्रैः संविध्यमान इव सर्वरोमकूपेषु महताऽनुपमेन मरणशतादप्यधिकेन दुःखेन प्रतिकूलवेदनीयेन समानदुःखां जननीं कुर्वज्जायत इति शेषः । जातमात्रस्तु जातमात्र एव । वैष्णवेन वायुना योनि यन्त्र वहिः संचारिणा पारमेश्वरेण पवनेनातीवाज्ञानकरणेन संस्पृश्य संस्पृष्टो भूमावुत्तानशायी यो नियन्त्रविनिर्गमनपीडया विगतज्ञानचेष्टो मूर्च्छितो यदा तदा तस्मिन्काले न स्मरति स्वेन गर्ने चिन्त्यमानं गर्भे च स्थानं योनियन्त्रविनिर्गमनादिकं च समनन्तरमनुभूतमप्यौषधादिप्रयोगेणेव भ्रान्तो न स्मरति ।
जन्ममरणं न च कर्म शुभाशुभम् ॥ ११ ॥
जन्ममरणम् । स्पष्टम् । न च कर्म शुभाशुभम् । चकारः स्मरतीत्यनुवृत्त्यर्थः । स्पष्टमन्यत् ॥ ११ ॥
गर्भस्य पूर्वजातिस्मरणावसर आहारा विविधा भुक्ता इत्युक्तं तेन चतुर्विधाहारमय
For Private And Personal