________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२९४ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेता
स याति नरकान्योरान्महारौरवसंज्ञकान् ।। ना०दी०विधयातनोपेतत्वाद्धोरान्महारौरवसंज्ञकान्नरकान्याति प्राप्नोति तत्र हेतुर्यतः शंदी०बोधशून्यः । यस्य ह्यस्वयंबोधः काष्ठदण्डिनोऽन्यस्य वाऽनु निश्चितः । अस्य कृतकृत्यस्याऽऽप्तकामस्य न सर्वाशित्वशङ्काऽपि । अथ चेत्कुतश्चिन्निमित्तात्सर्वाशित्वमपि दृश्यते न तत्तस्य ज्ञानदण्डिनो निषिद्धं न हि शुष्कामाद्री वा समिधं दहतो जातवेदसोऽरण्यादिकुक्षिवर्तिनः कश्चिद्दोषः । अनेनेवाभिप्रायेणोक्तं ज्ञानवर्जितः । स काष्ठदण्डधारी यथेष्टचारी ब्रह्मास्मीतिबोधशून्यः। याति गच्छति । नरकानराणामुच्छास्त्रवर्तिनां वैषयिकाणि सुखानि कानि तान्यनुभूतानि परलोकदुःखार्थं प्रत्यवतिष्ठन्ते ते नरकास्तान् । घोरान्दुःखवेदनाकारान् । क्वचित्ताम्रबद्धा भूमीधर्मकालीनमध्याह्नार्कमरीचिकाभिः संतप्ता लोहहस्ति चमत्कारप्रभृतिभिः कण्टकैराकीर्णा अनेकयोजनशतविस्तीर्णा अन्नपानच्छायाशून्या वज्रतुण्डकाकगृधगोमायुशालावृकश्ववराहादिमि शं क्षुधातैः पूर्व स्वेन विनिपातितैः स्वरमनुस्मरद्भिः संसेविताः खड्गमुद्गरपाशपरशुत्रिशिखशक्तिकुन्ततोमरभिण्डिपालारिकापट्टिशधनुर्वाणादिहस्तैर्भयंकरैः क्रोधसंरक्तनयनैः कृष्णाङ्गैर्विवर्णकेशैः करालगात्रैर्वज्रसंहननैर्निपैः पतद्भित्पतद्भिर्धावद्भिश्च पाटच्चरैरिव मार्गे प्राणिपीडाकरैः संरक्षिता गले मृत्युपाशेनातिबद्धोऽङ्कशेनाऽऽकृष्यमाणः पृष्ठतः कशया ताड्यमानः काकादिभिर्यमकिंकरैश्च मारं मारं नीयमानः क्षुत्पिपासापरीताङ्गः स्वजनमात्रविहीनोऽनेकजन्मशतकृतपातकानि स्मरन्मुहूर्तद्वयेन त्रयेण वा पादात्पादमाक्रम्य गच्छति । एवं गच्छन्नाकाशात्पातालतलमुपस्पृशन्तीमतिगम्भीरघोषामनेककोटिक्रूरपक्षिपक्षाघातादरंतुदां त्वगसृङ्मांसमेदोस्थिमज्जाशुक्रपूयविण्मूत्रश्लेष्मादिपयःपूरामनेकयोजनशतविस्तीर्णा मृत्योरपि भयंकरी वैतरणी नाम नदी दृष्ट्वा पशुवत्पृष्ठतो गच्छन्वलादेव यमकिंकरैराखेटकारैरिव मृगस्तत्र निपात्यते तत्र निपातितश्च घोरैरावतेंदुर्गन्धैर्दुःस्नेहैश्च पीड्यमानस्तत्रस्थितपक्षिमकरादिभिर्भक्ष्यमाण उन्मन्जन्निमज्जश्व शुष्कालाबुवद्यावत्कर्मक्षयं वर्तते ततो महीतलेषु खड्गपत्रखड्गकुण्डकाकादिसमाकुलेषु किंकरैः पाषाण इव प्रक्षिप्यते । क्वचित्क्वचित्तिलवत्तिलयन्त्रेषु प्रक्षिप्य प्रपोज्यते क्वचिज्जाज्वल्यमानेषु तैलेषु वटकवन्निक्षिप्यते क्वचिज्जाज्वल्यमाना लोहमय्यः कान्तास्तं परिरभन्ते क्वचिदन्धकूपेषु समाकुलेषु निपात्यते क्वचित्क्षुधितः स्वविष्ठामेव भक्षयति क्वचित्तृषार्तः स्वमूत्रमेव पिबति क्वचिन्मक्षिकापक्षिवातपरिवीतां दुर्गन्धप्समूहधारिणीमु. च्छूनां पूयमेव पयः कुर्वती योनि लेहयति क्वचिन्मेदादिच्छेदान्प्राप्नोति क्वचिदतितीक्ष्णकण्टकेषु निबध्यते क्वचिदात्मानं विविधदोषधारिणं पश्यति । एवमादीनि दुःखानि नरकशब्दवाच्यानि तानि स्मर्यमाणान्यपि दुःसहानि किमुतानुभूयमानानि । तदुक्तं घोरानिति । तेषां नामाऽऽह-महारौरवसंज्ञकान्, महच्च तद्रौरवं च तिर्यग्योनिगतस्य
१ ख. न् । तितिक्षाज्ञानवैराग्यशमादिगुणवर्जितः । भिक्षामात्रेण यो जीवेत्स पापी यतिवृ. त्तिहा । ।
For Private And Personal