SearchBrowseAboutContactDonate
Page Preview
Page 373
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ब्रह्मोपनिषत् | Acharya Shri Kailashsagarsuri Gyanmandir ३१९ के ते पादा इत्यत आह जागरितं स्वमं सुषुप्तं तुरीयमिति जागरिते ब्रह्मा स्वमे विष्णुः सुषुप्ते रुद्रस्तुरीयं परेमाक्षरं स आदित्यश्व विष्णुश्वेश्वरश्च स पुरुषः स प्राणः स जीवः सोऽग्निः जागरितमिति । एषां पादत्वं पर्यायव्यवृतत्वादारोपितत्वेनानुत्तमाङ्गत्वात्प्रवृत्तेस्तदधीनत्वाच्च । स चतुरवस्थ आत्माऽऽदित्यादिः । सेश्वरश्च जाग्रत्तेषां मध्ये यत्परं ब्रह्म विभाति सेश्वरश्वेति । स ईश्वरश्व | जाग्रदिति ब्रह्मणो विशेषणम् । देदीप्यमानमित्यर्थः । लेषां जायदादीनाम् । तस्य स्वरूपमाह - स्वयममनस्कमश्रोत्रमपाणिपादं ज्योतिर्वर्जितं न तत्र लोका लोका वेदा नवेदा देवा नदेवा यज्ञा नयज्ञा माता नमाता पिता नपिता खुषा नस्नुषा चाण्डालो नचाण्डालः स्वयमिति । ज्योतिर्वर्जितं न किं त्विन्द्रियादिरहितमपि ज्योतीरूपमेव । स्नुषा पुत्रवधूः । शूद्राद्ब्राह्मण्या जातश्चाण्डालः । पौल्कसो नपौल्कसः पौल्कस इति । निषादाच्छूद्रायां पुल्कसो भिल्लः पौल्कसः स एव । श्रमणो नश्रमणः पशवो नपशवस्तापसो तापस इत्येकमेव परं ब्रह्म विभाति । श्रमण इति । सोऽपि नीच जातिभेदः “श्रमणो जातिभेदे च श्रमणो निन्द्यजीविनि" इति विश्वः । व भाति किंरूपं च ब्रह्मेत्यत आह हृद्याकाशे तद्विज्ञानमाकाशे हृदीति | विज्ञानं चिद्रपम् । आकाशं स्वच्छं तद्ब्रह्म । उभयोराकाशयोरविशेषमाशङ्कय क्रमेण द्वयोर्लक्षणे आह तत्सुषिरमाकाशं तद्वेद्यं हृद्याकाशं यस्मिन्निदं संचरति विचरति यस्मिन्निदं सर्वमतं मोतं तत्सुषिरमिति । मन्त्रेऽप्युक्तम् - "हृदयं तद्विजानीयाद्विधस्याऽऽयतनं महत्" इति For Private And Personal ४ द. १ ग. घ. 'रमक्ष ं । २ ग. घ. "दित्यः स विष्णुः स पु । ३ ग. घ. 'मिः स ईश्व' । "व्यावृत्तत्वा' । ५ घ. श्च स जा । ६ ग. घ. 'मोतमो' ।
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy