SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir शंकरानन्दविरचितदीपिकासमेतामुन्नामयति तस्मादुच्यत ओंकारोऽथ कस्मादुच्यते मनको यात्मादुच्चार्यमाण एव ऋचो यजूंषि सामाथर्वाङ्गिरसश्च यज्ञे ब्रह्म ब्राह्मणेभ्यः प्रणामयति तस्मादुच्यते प्रणवोऽथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एवं सर्वाल्लोकान्व्यामीति स्नेहो यथापललपिण्डं शान्तमूलमोतप्रोतमनुप्राप्य व्यतिशिष्टस्तस्मादुच्यते सर्वव्याप्यय कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एवाऽऽयन्तं नोपलभ्यते तिर्यगूलमधस्तात्तस्मादुच्यतेऽनन्तोऽथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव गर्भजन्मजरामरणसंसारमहद्भयामूर्ध्वस्थितस्थानापेक्षयोपरिदेश उन्नामयति प्राणप्रभञ्जनेनोन्नतं कारयति तस्मात्ततः स्वोच्चारणावसरे सर्वस्य शरीरस्योर्ध्वदेशे प्राणप्रभञ्जनेनोन्नमनकारित्वात् । उच्यत ओंकारः । स्पष्टम् । अयमर्थः-सति भेदेऽभिधानाभिधेययोरथशब्दसूचितानुपपतिः स्थानतु सोऽस्त्यत्र । नच रूढ्यादिवृत्तिप्रयुक्तानुपपत्तियौगिकत्त्वस्याङ्गीकारादिति । अथ कस्मादुच्यते प्रणवो यस्मादुच्चार्यमाग एच । पूर्ववद्याख्येयम् । ओंकारवत्प्रप्रवेऽपि व्याख्यानमवमन्तव्यम् । ऋचो यजूंषि सामान्यथर्वाङ्गिरसश्च । स्पष्टम् । चकारादन्यद्दप्यभीष्टम् । यज्ञे जपयज्ञे । ब्रह्म ब्रह्मवर्चसादि । ब्राह्मणेभ्यः प्रणवोबारकेभ्यो भूमिदेवेभ्यः । प्रणामयति प्रकर्षेण नामयति प्रापयति । तस्मादुच्यते प्रणवः । स्पष्टम् । अथ कस्मादुच्यते सर्वव्यापी यस्मादुच्चार्यमाण एव । पूर्ववव्याख्येयम् । सर्वान्, निखिलाँलोकान्कर्भफलभूतान्भूरादीन् । व्यामोति, शङ्करिव पर्णानि विविधं सर्वात्मनाऽऽनोति । तत्र दृष्टान्तमाह । स्नेहः प्रसिद्धश्चिक्षणः । यथा येन प्रकरोण । पललपिण्डं पललं तिलपिण्डं मांसं वा तस्य पिण्डस्तम् । शान्त. मूल शान्तः प्रणवस्य मात्रभिदः स प्रणवः स एव मूलं कारणं जगतो यस्य तच्छान्तमूलं जगत् । ओतपोतं लूलातन्तुनेव लूतानिर्मितं जातं सर्वतः स्वेन प्राक्प्रत्यगुदग्दक्षिणस्थितेनानुविद्धमोतप्रोतम् । अनुप्राप्य, अनुशाप्य सदा जायते तिष्ठति विनश्यत्ति का तेन सर्वदा संबद्ध इत्यर्थः । एवं चेत्तद्वदेव जननमरणादिमानित्यत आह । व्यतिशि. टोऽवशिष्टः । तज्जनिमरणादित्यर्थः । स्वयं जनिमरणादिशून्य इत्यर्थः । तस्मादुच्यते सर्वव्यापी । स्पष्टम् । अथ कस्मादुच्यतेऽनन्तो यस्मादुच्चार्यमाण एव । पूर्ववयाख्येयम् । आद्यन्तम् , आदिश्चान्तश्चाऽऽद्यन्तम् । नोपलभ्यते । स्पष्टम् । तिर्यगष्टम् दिक्षु । ऊर्ध्वमुपरिदेशः । अधस्तादधोदेशे । तिर्यगादिप्वाद्यन्तं नोपलभ्यत इत्यर्थः । तस्मादुच्यतेऽनन्तः । स्पष्टम् । अथ कस्मादुच्यते तारं यस्मादुच्चार्यमाण एव । पूर्ववद्याख्येयम् । मर्मजन्मजरामरणसंसारमहद्भयात् । गर्भो जननीनठरनिवासः । जन्म यौनियन्त्रान्निर्गमनम् । जरा वलीपलितादिकरी। मरणं प्राणपरित्यागः। १ क. स. "झ च बा। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy