SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir अथर्वशिरउपनिषत् । तारयति तस्मादुच्यते तारमथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव सूक्ष्मो भूत्वा परशरीराण्येवाधितिष्ठति तस्मादुच्यते सूक्ष्ममथ कस्मादुच्यते शुक्लं यस्मादुचार्यमाण एव लन्दते क्लामयते तस्मादुच्यते शुक्लमथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एवातिमहति तमसि सर्व शरीरं विद्योतयति तस्मादुच्यते वैद्युतमथ कस्मादुच्यते परं ब्रह्म यस्मादुचार्यमाण एव बृहति बृहयति तस्मादुच्यते परं ब्रह्माथ कस्मादुच्यत एको यः सर्वाल्लोकानुय॒ह्नाति सृजति विसृजति वासयति तस्मादुच्यत एकोऽथ कस्मादुच्यत एको रुद्र एको रुद्रो न द्वितीयाय तस्थे तुरीयमिमं लोकमीशत ईशनीयु. गर्भजन्मजरामरणरूपः संसारः स च पुनः पुनरावृत्तिं गच्छन्महांस्तस्माद्भयं ततस्तारयति मोचयति । तस्मादुच्यते तारम् । स्पष्टम् । अथ कस्मादुच्यते सूक्ष्मं यस्मादुच्चार्यमाण एव । पूर्ववव्याख्येयम् । सूक्ष्मो भूत्वाऽणोरणीयान्सन् । परशरीराण्येव परः शरीराणि परशरीराणीति च्छान्दसम् । परो महतो महीयानेवं न त्वन्यः। स्थावरजङ्गमशरीराणि । अधितिष्ठति, अधीनी करोति । तस्मादुच्यते सूक्ष्मम् , स्पष्टम् । अथकस्मादुच्यते शुक्लं यस्मादुच्चार्यमाण एव । पूर्ववयाख्येयम् । क्लन्दते, अन्तर्ध्वनि करोति क्लेदयति वाऽन्तर्नाडीगणनान्दोषान् । क्लामयते , अज्ञानं सकार्य श्रमयति विनाशयतीत्यर्थः । तस्मादुच्यते शुक्लम् । स्पष्टम् । अथ कस्मादुच्यते वैद्युतं यस्मादुच्चार्यमाण एव । पूर्ववद्याख्येयम् । अतिमहति , अत्यन्तप्रौढे । तमसि, प्रसिद्धेऽन्धकारेऽज्ञाने वा । सर्व शरीरं निखिलं शरीरजातं विद्योतयति प्रकाशयति । तस्मादुच्यते वैद्युतम् । स्पष्टम् । अथ कस्मादुच्यते परं ब्रह्म यस्मादुच्चार्यमाण एव । पूर्ववत् । बृहति वृद्धिं गच्छति । स्वयं बृहयत्यन्यान्वृद्धिं नयति । तस्मादु. च्यते परं ब्रह्म । स्पष्टम् । अथ कस्मादुच्यत एकः। पूर्ववत् । यः सर्वाल्लोकान् । स्पष्टम् । उद्गृह्नात्यूर्ध्व मोक्ष आत्मनि गृह्णाति । सृजत्युत्पादयति । विसृजत्युपसंहरति । वासयति वासं स्थितिं कारयति । तस्मादुच्यत एकः । स्पष्टम् । अथ कस्मादुच्यत एको रुद्रः । पूर्ववत् । अभिधानव्याख्यानस्य निवृत्तत्वाद्यस्मादुच्चार्यमाण एवेति निवृत्तमित्यारभ्य पूर्वत्र चैकस्मिन्पर्याये । एको भेदशून्यः । रुंद्र, दुःखविनाशकः । न द्वितीयाय द्वितीयार्थं तस्थे न तस्थे न स्थितवान् । अद्वितीय एव स्थितवानित्यर्थः । तुरीयं चतुर्थः । इमं विविधप्रत्ययगम्यम् । लोकं कर्मफलभूतम् । ईशत ईष्टे । ईशनीयुनियमनशक्तिमान् । त्रिपदः सस्यापेक्षया पादमात्र. १ ग. घ. एक एव रु। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy