SearchBrowseAboutContactDonate
Page Preview
Page 288
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir २३४ चूलिकोपनिषत् | एवं सहस्रशः पुनः पुनः पर्यस्यन्तं देवं जन्ममरणादिप्रबन्धमापद्यमानं जीवम् । ईश्वराराधनेनोद्धरेदिति शेषः । वैराग्यार्थमिदमभिहितम् । तस्यान्नं पानं चाक्षय्यं भवति । पितॄणां चाक्षयमेवोपतिष्ठते ॥ १९ ॥ २० ॥ ब्रह्म ब्रह्मविधानं तु ये विदुर्ब्राह्मणादयः । ते लयं यान्ति तत्रैव लीनास्या ब्रह्मशायिने लीनास्या ब्रह्मशायिन इति ।। २१ ।। इत्यथर्ववेदे चूलिकोपनिषत्समाप्ता ॥ १३ ॥ ब्रह्म कूटस्थम् । ब्रह्मविधानं तज्ज्ञानोपायम् । लीनास्या लीनमास्यं मुखं प्रवृत्तिद्वारं रागादि येषां ते तथोक्ताः । किमर्थं लीनास्याः । ब्रह्मशायिने ब्रह्मणि शेते तच्छीलो ब्रह्मशायी भावप्रधानो निर्देशः । ब्रह्मशायित्वाय ब्रह्मणि शयनं कर्तुमे की भवितुमित्यर्थः । द्विरुक्तिः समाप्त्यर्था ॥ २१ ॥ इति पञ्चमः खण्डः || ५॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां दीपिका चूलिकाभिधे ॥ १ ॥ इति नारायणविरचिता चूलिकोपनिषद्दीपिका समाप्ता ॥ १८ ॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy