________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणशंकरविरचितदीपिकाभ्यां समेतावेद । पालाशं बैल्वमौदुम्बरं दण्डमजिनं मेखली यज्ञोपवीतं च त्यक्त्वा शूरो य एवं वेद । तद्विष्णोः परमं
पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । दण्डित्वनिरासार्थमाह-पालाशमित्यादि । अत्र दण्डस्य पलाशादिप्रकृतित्रयं त्रैवणिकाभिप्रायम् । द्वयोरनधिकारेऽपि ब्राह्मणस्यैव पूर्वालाभ उत्तरग्रहणसूचनार्थम् । "काषायं ब्राह्मणस्योक्तं नान्यवर्णस्य कस्यचित्" इति स्मृतेरन्ययोर्नाधिकारः। अजिनमेखलयोः पूर्वमनुक्तत्वादुपादानम् । उपवीतस्य तस्यैव दण्डबन्धनशङ्कानिरासार्थ यज्ञोपवीतं चेत्युक्तम् । चारो लौकिकाग्निसमिद्धोमादीनां समुच्चयार्थः । त्यक्त्वा परित्यज्य शूरो भवेदिति शेषः । न हि त्याममात्रेण कृतार्थः किं तु शूरो मनोरिजये स्यात् । तदुक्तम्-"न हि संन्यसनादेव सिद्धिं समधिगच्छति" इति । कः शूर इत्यत आहय एवं वेदेति । यो विदितवेदार्थः संन्यासं सत्यधिकारे कर्तव्यत्वेन वेद जानाति स शूरः साधकश्रेष्ठः । उक्तसंन्यासफलावेदकमृग्द्वयमुदाहरति-तद्विष्णोरित्यादि। सूरयो दिव्यदृष्ट्या तन्मुक्तोपसृप्यं विष्णोः परमं पदं सदा पश्यन्ति तस्य नित्यत्वात् । खरूपे दृष्टान्तमाह, दिवीति । निर्मलाकाश आततं व्याप्तं चक्षुर्यथाऽऽवरकामावाद्विततं निर्विकल्पकज्ञानं भवति तथा विकल्पशून्यं चिद्धनं तदित्यर्थः । ननु कथं तदज्ञैर्ल
मयमुपक्रमः । पालाशं ब्रह्मप्रतोद्भवम् । बैवं श्रीवृक्षजम् । औदुम्बरं जन्तुफलवृ. क्षनम् । दण्डम् । व्याख्यातम् । अत्र दण्डस्य पलाशादिप्रकृतित्रयं त्रैवर्णिकाभिप्राय ब्राह्मणस्यैव वा पूर्वपूर्वलाभाभावाभिप्रायमवगन्तव्यम् । अजिनं कृष्णाजिनम् । मेखला मौजीम् । यज्ञोपवीतं च । स्पष्टम् । चकारो लौकिकाग्निसमिद्धोमादीनां समुच्चयार्थः । त्यक्त्वा परित्यज्य । शर इन्द्रियारातिभिरप्रकम्पितस्वभावः । भवेदिति शेषः । कः । यः प्रसिद्धो विज्ञातवेदार्थः । एवं ब्रह्मचर्याद्याश्रमेभ्योऽपि सति वैराग्ये संन्यासं करणीयमुक्तेन प्रकारेण वेद जानाति। नन्वेवं संन्यासे कृते कोऽस्य पुरुषार्थ इत्यत आह। तत् । सत्यज्ञानादिलक्षणं ब्रह्म वाङ्मनसातीतम् । विष्णोर्म्यापनशीलस्य तस्यैव । षष्ठी शिलापुत्रकस्य शरीरमितिवदभेदेन द्रष्टव्या । परममुत्कृष्टमनौपम्यस्वभावमित्यर्थः । पदं पद्यते गम्यत आत्मत्वेनाहं ब्रह्मास्मीति ज्ञानेनेति पदम् । सदा कालत्रयेऽपि । पश्यन्ति विष्णोस्तत्पदं वयं स्म इति साक्षात्कुर्वन्ति । सूरयः कृतसंन्यासाः पण्डिताः। दिवीव स्वयंप्रकाशे स्वरूपे वर्तन्ते । इव । इवकार आधाराधेयभावनिवारणार्थः । चक्षुः। चष्ट इति चक्षुः स्वयंप्रकाशमित्यर्थः । आततं विस्तृतं देशकालवस्तुपरिच्छेदशून्यमित्यर्थः।
१ ख. 'लां शिखां य । २ घ. 'तं त्य। ३ घ. संन्यासो। ४ घ. स्योक्तो ना। ५ घ. द। ६ घ. 'रोऽन्यथाऽनधिकारी भौं । ७ ख. 'नोविज । ८ घ. तदेवं लभ्य ।
For Private And Personal