________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१ प्रथमः खण्डः] कौषीतक्युपनिषत् । ११४-१८ स तु मध्यमः । स तु गुरुणोक्तस्य वाऽन्यस्य वोपदेशेन चित्तधैर्य विविधैर्वैदिकैरुपायैर्नेतव्य इति न्यायमाश्रयन्ती भगवती श्रुतिः प्राणोपासनं चित्तस्थैर्यकरमनेकफलकल्पद्रुमरूपं तद्विदश्च बाह्याध्यात्मिककर्माणि विविधफलानि वक्तुं द्वितीयाध्यायमारभ्यते
पाणो ब्रह्मोति ह स्माऽऽह कौषीतकिस्तस्य ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वाक्परिवेष्ट्री चक्षुर्गोप्तृ श्रोत्रं संश्रावयित तस्मै वा एतस्मै प्राणाय ब्रह्मणे एताः सर्वा देवता अयाचमानाय बलिं हरैन्ति तत्र प्राणो ब्रह्मेत्युपासनं विवक्षुः प्रसिद्धस्यर्मतमाह-प्राणो योऽयमास्येऽन्तः पञ्चवृत्तिर्ब्रह्म सत्यज्ञानानन्दादिरूपं जगत्कारणमिति ह स्माऽऽह, ह ऐतिह्ये स्म प्रसिद्धौ। इत्याहैवमुक्तवान्कौषीतकिः कुत्सितं निन्धं हेयमित्यर्थः । सीतं सीतलं सांसारिकं सुखं यस्य स कुषीतः कुषीत एव कुषीतकस्तस्यापत्यं कौषीतकिः । ननु ब्रह्म महाराजोपचारार्ह प्राणश्च न तथेत्याशङ्य प्राणेऽपि महाराजचिह्नानि कानिचित्संपादयतितस्योक्तस्य ह प्रसिद्धस्य वै स्मर्यमाणस्यैतस्य प्रत्यक्षस्यैव मुखबिले वर्तमानस्य प्राणस्य पञ्चवृत्तेब्रह्मणो ब्रह्माभिन्नस्य मनः संकल्पविकल्पात्मकमन्तःकरणं दूतं महाराजस्येव संधिविग्रहकारिभृत्यवद्वर्तमानम् । वाक्ताल्वादिस्थानस्थमिन्द्रियं परिवेष्ट्री परिवेषणस्य की महाराजस्य विश्वासनीया योषिदिव । चक्षु रूपोपलब्धिकरणमिन्द्रियं गोप्तृ गोशब्दवाच्यानामिन्द्रियाणां रक्षकं महाराजस्येव गोभूमे रक्षको मन्त्री । श्रोत्रं शब्दोपलब्धिकरणं संश्रावयितृ, सम्यक्श्रवणकारकं प्रतीहाररूपम् । तस्मै वा एतस्मै प्राणाय ब्रह्मणे कृतं व्याख्यानम् । हकारषष्ठयोरभावो विशेषः । अत्र चतुर्थी तु बलिशब्दयोगार्था । एता उक्ता मनआद्याः सर्वा निखिला देवता देवताशब्दवाच्या अयाचमानायेदं मह्यमाहरन्त्विति प्रार्थनामकुर्वाणाय बलिं गर्भदासा इव राज्ञः करमपेक्षितमर्थनातमित्यर्थः । हरन्त्याहरन्त्यर्पयन्तीत्यर्थः ॥ __ तथो एवास्मै सर्वाणि भूतान्ययाचमानायैव बलि
हरन्ति य एवं वेद तस्योपनिषन्न याचेदिति । तथो एव उ अपि तथैव न त्वन्यथाऽस्मै प्राणोपासकाय सर्वाणि निखिलानि भूतानि स्थिरजङ्गमानि अयाचमानायैवेदं मे प्रयच्छन्त्विति प्रार्थनामकुर्वाणायैव न तु कुर्वाणायापि बलि हरन्ति । व्याख्यातम् । अस्मा इति यदुक्तस्तमाह-य: प्रसिद्ध उपासक एवं वेदोक्तेन प्रकारेणोपास्ते तस्य प्राणस्य ब्रह्मणो मनो दूतमित्यादिनो
. १ च. "तं च । २ क. गर्गोत्रं श्री । ३ च. "तृ वाक्परिवेष्ट्री स यो ह वा एतस्य प्राणस्य ब्रह्मणो मनो दूतं वेद दूतवान्भवति यश्चक्षुर्गोप्त गोप्तृमान्भवति यः श्रोत्रं संश्रावयितृ संश्रावयितृमान्भवति यो वाचं परिवेष्ट्री परिवेष्ट्रीमान्भवति त । ४ घ. च. 'रन्त्येवं हैवा । ५ घ. गोत्रं ।
For Private And Personal