________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
अथर्वशिरउपनिषत् ।
च तृष्णा क्षमां च तृष्णां हित्वा हेतुजालस्य मूलम् । बुद्ध्या संचितं स्थापयित्वा तु रुद्रे । रुद्रमेकत्वमाहुः । रुद्रो हि शाश्वतेन पुराणेषमूर्जेण तपसा नियन्ता । अग्निरिति भस्म वायुरिति भस्म जलमिति भस्म स्थलमिति भस्मे व्योमेति भस्म सर्व हवा इदं भस्म मन एतानि चक्षूंषि यस्माद्व्रतमिदं पाशुपतं यद्भस्मनाऽङ्गानि संस्पृशेत्तस्माद्ब्रह्म तदेत्पाशुपतं पशुपाशविमोक्षणाय ॥ ५ ॥ यो अग्नौ रुद्रो यो अप्स्वन्तर्य ओषधीर्वीरुध आविवेश ।
हित्वा बुद्ध्या ब्रह्मार्पणधिया संचितं विवेकदृष्ट्यादि रुद्रे स्थापयित्वा समर्प्य " यज्जुहोषि यदश्नासि” इत्यादिस्मृतेः । ननु विष्णौ ब्रह्मणि चेति वक्तव्ये रुद्रेति किमर्थमुच्यत इत्याशङ्क्याऽऽह । रुद्रमेकत्वमाहुरिति । रुद्रमेकत्वमापन्नमाहुः | आर्या इत्यपेक्षितम् । अयं भावः । भगवच्छब्दवाच्यो महेश्वर एवं शुद्धं ब्रह्म स एव च स्वमहिम्नाऽचिन्त्यैश्वर्येण नाना नामानि रूपाणि चाssपन्न इति । रुद्रोहीति । शाश्वतेनाविच्छिन्नेन पुराणेनापरिणामिनोर्जेणैश्वर्येण तपसा च रुद्र इषमन्नं भूतजातं नियन्ता । तृन् । न लोकेति षष्ठीनिषेधः । सर्वं भूतजातं नियच्छति । ऐश्वर्यतपसोः शाश्वतत्वं रुद्रस्य दशाव्ययत्वात् ।
तथा हि—“ज्ञानं विराँगतैश्वर्यं तपः शौचं क्षमा धृतिः । स्रष्टृत्वमात्मसंबन्धो ह्यधिष्ठातृत्वमेव च ।
अव्ययानि दशैतानि नित्यं तिष्ठन्ति शंकरे " इति ।
१७
भस्मधारणमीश्वरस्य प्रसिद्धम् । तद्यथा भस्म लीलया घृतं नाऽऽयासकारि तथा जगदपीति वक्तुमग्न्यादीनां भस्मोपमामाह । अग्निरितीत्यादि । विश्वं भस्ममिषेण धृतमित्यर्थः । स्थलं पृथिवी । सर्वमाकाशादिकमपीदं जगत् । चक्षूंषीन्द्रियाणि । ननु किमर्थममङ्गलं भस्म दधातीत्यत आह । यस्मादिति । पशुपते रुद्रस्येदं व्रतं यद्यपि पूर्णकामस्य न व्रतेनापि प्रयोजनं तथाऽपि भक्तानुग्रहार्थं व्रतं मया कृते भक्ता अपि तथा कुर्युरिति तद्यस्माद्भस्मनाऽङ्गानि संस्पृशेदिति व्रतं पशुपतिन घृतं तस्माद्ब्रह्मेति । स्तुतिफलमाह । तदेतदिति । पशूनां जीवानां पाशस्य बन्धस्य विमोक्षणाय त्यागायैतद्व्रतम् । भस्मधारणविधिः फलविशेषश्च कालाग्निरुद्रोपनिषदि द्रष्टव्यः ॥ ९ ॥
अग्न्यादीनां रुद्ररूपतया रुद्रस्य त्वग्न्यादिरूपतयाऽग्न्यधिकरणतया च नमस्कर्तुं मन्त्रत्रयमाम्नातम् । यो अग्नौ रुद्र इत्यादि । प्रकृत्याऽन्तः पादमव्यपर इति प्रकृतिभावः । ओषधीत्रींह्याद्याः । वीरुधो गुल्मान् । एकैकग्रहणं दर्शनार्थम् ।
For Private And Personal
१ क. च. 'ष्णां छित्त्वा हे' । २ ख. 'स्म स । ३ ज. रागितै । ४ छ. "ना प्रोक्तं पशुपतिना च चीर्णे भस्म तस्माद्ब्रह्म ज्ञेयम् । पशुपतिना धृ । ५ छ. णं प्रद ।
३