________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१८
नारायणविरचितदीपिकासमेताय इमा विश्वा भूतानि चाक्लपे तस्मै रुद्राय नमो अस्त्वग्नये । यो रुद्रो अग्नौ यो केंद्र ओषधीवर्वीरुध आविवेश । यो रुद्र इमा विश्वा भुवनानि चाक्लप तस्मै रुद्राय वै नमो नमः।यो रुद्रो अप्सु यो रुद्र ओषधीषु यो वनस्पतिषु। येन रुद्रेण जगदूर्ध्व धारितं पृथिवी द्विधा त्रिधर्ता धारिता नागा येऽन्तरिक्षे तस्मै रुद्राय वै नॅमो नमः । मूर्धानमस्य संसीव्याथर्वा हृदयं च यत् । मस्तिकादूर्ध्वः प्रैरयत्पवमानोऽधि शीर्षतः । तद्वा अथर्वणः शिरो देवकोशः समुब्जितः । तत्प्राणो अभिरक्षति शिरो अन्नमथो मनः। नव दिवो देवजनेन गुप्ता नवान्तरिक्षाणि नव भूमे इमाः।
"विष्टभ्याहमिदं कृत्स्नमेकांशेन स्थितो जगत्" इति स्मृतेः । "या या प्रकृतिरुदारा यो योऽप्यानन्दसुन्दरो भावः ।
यदपि च किंचिद्रमणीयं वस्तु शिवस्तत्तदाकारः" इति स्मृतेः । इमा इमानि विश्वा विश्वानि चाकूपे कृप्तवान् । पृथिवी द्विधा त्रिधर्ता धारितेति । ऋता सत्या सस्याधारा सती पृथिवी द्विधा त्रिधा शेषरूपेण दिग्गजरूपेण राजन्यरूपेण च धारिता धृता । शेषनागरूपेण धृतेत्युक्ते पाताल एव नागरूपेण तिष्ठतीति शङ्का स्यादत आह । नागा य इति । तदुक्तं नीलरुद्रे-नमोऽस्तु सर्पेभ्यो ये के च पृथिवीमनु । ये अन्तरिक्षे ये दिवि तेभ्यः सर्पेभ्यो नमः' इति । नागा दिग्गजा वा ते ह्यन्तरिक्षस्था दन्तैः पृथिवीं बिभ्रति । इदानीमथर्वशिरसोऽस्य ग्रन्थस्योत्पत्तिप्रकारमाह । मूर्धानमिति । अथर्वा पवमानोऽथर्वषिशरीराधिष्ठाता पवमानो वायुः प्राणोऽ. स्याथर्वणो मुनेमूर्धानं संप्सीव्य संशीर्य विदार्य मस्तिष्कान्मस्तकादूर्ध्वः संन्यस्य हृदयं हृदिस्थं ग्रन्थरूपं ततः शीर्षतोऽधि शीर्षोपरि प्रेरयत्प्रेरितवान् । तद्वेति । अधि शीर्षतः शिरऊर्ध्वतो यस्मात्प्राणेन प्रेरितं तत्तस्माद्वै निश्चितमथर्वणः शिर एतद्वन्थरूपं देवकोशो देवानामिन्द्रादीनां कोशो निधिः समुन्जितः सुगोपितः सुरक्षितः । तद्वन्थरूपमद्भुतं सत्केन रक्षितमत आह । प्राण इति । तच्छिरोऽथर्वणः शिरः प्राणोऽभिरक्षति प्राणाधीनत्वादध्ययनस्य प्राणस्यान्नाधीनस्थितित्वादन्नमप्यभिरक्षति । तर्हि सुषुप्ते कस्मान्नाधीतेऽत आह । अथो मन इति । "मनसा मनस्यति मन्त्रानधीयीयेत्यथाधीते" इति श्रुतेर्मनोऽप्यभिरक्षति । यं देवमेषोपनिषत्स्तौति तस्योपनिषदुत्पत्तिप्रकारकथनेन महत्त्वमुक्त्वा प्रकृतं तदेव स्तवनमनुसंधत्ते । नवेति । व्यादीनां नवत्वं गुणसंकरेण द्रष्टव्यम्। तद्यथा--द्यौर्लोकः सात्त्विकराजसतामसभेदेन त्रिधा त्रिविधोऽपि प्रत्येकसंकरेण नवधा।
- १ क. च. भुवनानि । २ ख. रुद्रो अप्स्वन्तयों रुद्र । ३ क. ख. च. त्रिधा ध। ४ ख. नमः । ५ ख. मय इ । ६ ख. 'तः सुर ।
For Private And Personal