________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
न्यूनं कृतमर्धकृतमकृतं वा ॥
गोपालो तर तापनीयोपनिषत् ।
२०७
1
निर्मलो भवति । अत्रती ब्रह्मचर्यादिश्रुतिस्मृत्युक्तत्रतरहितोऽपि व्रती चीर्णव्रतो भवति ॥ “यस्य स्मृत्या च नामोक्त्या तपोयज्ञक्रियादिषु ।
न्यूनं संपूर्णतां याति सद्यो वन्दे तमच्युतम्" इति स्मृतेः ।
Acharya Shri Kailashsagarsuri Gyanmandir
निष्कामः सकामो भवति यं मां स्मृत्वा,
निष्कामः सकाम इति । अप्राप्तकामः प्राप्तकामो भवति । 'स्मृतमात्रोऽखिलेष्टदः' इति स्मृतेः ॥
अश्रोत्रियः श्रोत्रियो भवति यं मां स्मृत्वा श्रुत्वा तद्वाचं ह बैं स्मृत्वा तद्वाक्येन तीर्त्वा तां सौर्या हि वै गत्वाऽऽश्रमं पुण्यतमं नत्वा मुनिश्रेष्ठतमं हि रौद्रं चेति दत्त्वाऽस्मै ब्राह्मणाय क्षीरमयं घृतमयं मिष्टतमं हि वा इष्टतमः स तुष्टः स्नात्वा भुक्त्वांssशिषं प्रयोज्योऽऽज्ञामदात्कथं यास्यामोऽतीव सौर्याम्, अश्रोत्रिय इति । श्रोत्रियशब्दो रूढः । छन्दोमात्राध्यायी तु च्छान्दस एव । अतादृशोऽपि तत्फलभाग्भवति ॥
“स्मर्तव्यः सततं विष्णुर्विस्मर्तव्यो न जातुचित् ।
सर्वे विधिनिषेधाः स्युरेतयोरेव किंकराः" इति स्मृतेः ॥
श्रुत्वाऽऽकर्ण्य तद्वाचं तस्य कृष्णस्य वाचं वाणीम् । ह वै प्रसिद्धौ । स्मृत्वा तद्वाचमेवाऽऽपरामृश्य तद्वाक्येन कृष्णवाक्येन सत्यशपथात्मकेन तीर्वोत्तीर्य तां सूर्यतनयां हि वै प्रसिद्धां गत्वा प्राप्याऽऽश्रमं मुनिनिवासं पुण्यतमं नत्वा नमस्कृत्य मुनिश्रेष्ठतमं दुर्वाससं रौद्रं चेति रुद्रकलावतारम् । चः समुच्चये । गत्वा नत्वा चेति । दत्त्वा प्रदायास्मै दुर्वाससे ब्राह्मणाय क्षीरमयं क्षीरविकारं घृतविकारं मिष्टतममतिशयेन मिष्टं मधुरं हि वा इष्टतमः प्रियतमो दर्शनीयतमः स मुनिर्हि वै तुष्टस्तुष्टमनाः स्नात्वा स्नानं कृत्वा भुक्त्वा भोजनं कृत्वाऽऽशिषं चिरजीवितरूपां प्रयोज्य गदित्वा । आज्ञां तु गमनाया - दाद्दत्तवान् । कथं यास्यामोऽतीव सौर्यामिति पूर्ववद्व्याख्येयम् ।
3
स होवाच मुनिर्युर्वासिनं मां स्मृत्वा वो दास्यतीति मार्ग तासां मध्ये श्रेष्ठा गान्धर्वी होवाच सहवैताभिरेवं
ε
विचार्य कथं कृष्णो ब्रह्मचारी कथं दुर्वासिनो मुनिस्तां हि मुख्यां विधाय पूर्वमनु कृत्वा तूष्णीमासुः स होवाच मुनिर्मननशीलः । किमुवाचेत्याह । दुर्वासिनमुपवासिनं मां स्मृत्वा
१. वत्वा दिवाsशि । २ ख. 'ज्याऽऽज्ञां दत्त्वाऽदा ३ ख 'वशिनं । ४ ग. स्यति । ५ य. "ध्ये हि वै ' । ६ ख. वशिनो ।
For Private And Personal