________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२०८ नारायणविरचितदीपिकासमेताशपथरूपेण वो युष्मभ्यं दास्यतीत्येवंप्रकारेण मार्गम् । कृष्णवाक्यदृष्टान्तेन तदपि तथ्यं मत्वाऽऽश्चर्यमापन्ना गोप्यः । ततस्तासां मध्ये श्रेष्ठा गान्धर्वी नाम्ना गोपी होवाच । गन्धर्वलोकादागत्यावतीर्णा गान्धर्वी गोपी। किं कृत्वा सहैवैताभिरेवं विचार्यैताभिः सर्वाभिः सहैवं वक्ष्यमाणं विचार्यैव । एवं किम् । कथं कृष्णो ब्रह्मचारी योऽस्माभिः सहैवं कृत्स्ना रात्री क्रिडितवान् । कथं दुर्वासिनो मुनिदुर्वास्युपवास्येव । दुर्वासिनः स्वार्थिकोऽकारश्चान्दतः । यथा ज्यायसा असुरा इति । एवं विचार्य तां हि मुख्यां विधाय कृत्वा । पूर्वमनु कृत्वा तूष्णीमासुः । पूर्व पूर्वोक्तं विचारं कृत्वाऽनु पश्चात्तूष्णीमासुः स्थितवत्यः ।
शब्दवानाकाशः शब्दाकाशाभ्यां भिन्नस्तस्मिन्नाकाशे तिष्ठत्या
काशस्तं न वेद स ह्यात्माऽहं कथं भोक्ता भवामि ॥ १ ॥ तासां मनोविचारव्याजमालक्ष्याभिप्रायज्ञः करुणया मुनिरुवाच शब्दवानित्यादि । आकाशः शब्दवान् । आत्मा तु शब्दाकाशाभ्यां भिन्नस्तस्मिन्नाकाशे तिष्ठत्यधिष्ठानत्वेनाऽऽकाशस्तमात्मानं न वेद सर्प इव रज्जु स हि निश्चितमात्माऽहं न शब्दो नाप्याकाशः कथं भोक्ता भवामि नैव भवामि । अध्यस्तस्याधिष्ठानेन वास्तवसंबन्धाभावात् । न हि गगने शतशोऽपि तलमलिनिमादावारोपिते गगनं तलवन्मलिनं वा भवत्येवमाश्रयाश्रयिभूतं जगदात्मन्यध्यस्तमप्यात्मानं न स्टशति ततोऽसङ्गोऽहं कथं भोक्ता भवामीत्यर्थः ।
स्पर्शवान्वायुः स्पर्शवायुभ्यां भिन्नस्तस्मिन्वायौ तिष्ठति वायुर्न वेद तं स ह्यात्माऽहं कथं भोक्ता भवामि रूपवदिदं तेजो रूपानिभ्यां भिन्नस्तस्मिन्ननौ तिष्ठत्यग्निर्न वेद तं हि स ह्यात्माऽहं
कथं भोक्ता भवामि ॥२॥ एवं स्पर्शवद्वायुरूपवत्तेजःपर्यायौ व्याख्येयौ । सर्वत्र तिष्ठतीति प्रथमपुरुष आत्माभिप्रायेण भवामीत्युत्तमपुरुषोऽहमभिप्रायेण ॥ १ ॥ २ ॥
__ रसवत्य आपो रसायो भिन्नस्तास्वप्सु तिष्ठति ॥ रसवत्य आप इति । अपामप्त्वेनैकत्वेऽपि सरित्समुद्रादिभेदेनानेकत्वादाप इति बहुवचनम् । स्वभावतः केचिच्छब्दा अवयवसंख्यामेवाऽऽददते । यथा दाराः सिकता इति । अपरे समुदायसंख्यां यथा जलं स्त्री वालुकेति । रसाद्भयो भिन्नः । रसादुदकाचान्यः । अन्यारादितरत इति भिन्नशब्दयोगे पञ्चमी । रसाद्भिरिति तु प्रमादपाठ. श्छान्दसो वा व्यत्ययः । तास्वप्सु तिष्ठति । आपो न विदुस्तं हि स ह्यात्माऽहं कथं भोक्ता भवामि ॥ ३ ॥
१ ग. वेदेति स ।
For Private And Personal