________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
श्रीरामोत्तर तापनीयोपनिषत् ।
परशक्तिमयः साक्षात्रिधाऽसौ भिद्यते पुनः । बिन्दुर्नादो बीजमिति तस्य भेदाः समीरिताः " ॥ एतौ बिन्दुनादौ प्रथमोक्त बिन्दुनादाभ्यामन्यौ तत्कार्यभूतौ ज्ञेयौ ।
तदुक्तम् – “बिन्दुः शिवात्मको बीजं शक्तिर्नादस्तयोर्मिथः ॥
-
Acharya Shri Kailashsagarsuri Gyanmandir
समवायः समाख्यातः समागमविशारदैः । रौद्री विन्दस्ततो नादाज्ज्येष्ठा बीजादजायत || वामा ताभ्यः समुत्पन्ना रुद्रब्रह्मरमाधिपाः । ते ज्ञानेच्छाक्रियात्मानो वह्नीन्द्वर्कस्वरूपिणः" इति ॥
“सदाशिवाद्भवेदीशस्ततो रुद्रसमुद्भवः ।
ततो विष्णुस्ततो ब्रह्मा तेषामेवं समुद्भवः " इति ॥ प्रणवस्य शरीरस्थानकाललया ब्रह्मविद्योपनिषद्युक्ताः । यथा---''ओमित्येकाक्षरं ब्रह्म यदुक्तं ब्रह्मवादिभिः ॥
शरीरं तस्य वक्ष्यामि स्थानं कालं लयं तथा । तत्र देवास्त्रयः प्रोक्ता लोका वेदास्त्रयोऽग्नयः ॥ तिस्रो मात्रार्धमात्रा च अक्षरस्य शिवस्य च । ऋग्वेदो गार्हपत्यः पृथिवी ब्रह्म एव च ॥ अकारस्य शरीरं तु व्याख्यातं ब्रह्मवादिभिः । यजुर्वेदोऽन्तरिक्षं च दक्षिणाग्निस्तथैव च ॥ विष्णुश्च भगवान्देव उकारः परिकीर्तितः । सामवेदस्तथा द्यौश्वाऽऽहवनीयस्तथैव च ॥ ईश्वरः परमो देवो मकारः परिकीर्तितः । अथ स्थानम् — “सूर्यमण्डलमाभाति अकारः शङ्खमध्यगः || उकारश्चन्द्रसंकाशस्तस्य मध्ये व्यवस्थितः । कारश्च निसंकाश विधूमो विद्युतोपमः " ।
अथ काल :- "तिस्रो मात्रास्तथा ज्ञेयाः सोमसूर्याग्नितेजसः । शिखा च दीपसंकाशा यस्मिन्नुपरि वर्तते ॥
-
अस्यार्थः – सकलात्समायातशक्तेः । शक्तेरुत्थानावस्था नादः । तदुत्तरदशा बिन्दुः क्रियाप्रधानो घनीभावः । परशक्तिमयः पर ईशः शक्तिश्च तन्मयस्तत्प्रधानः । त्रिधाऽसौ भिद्यते कार्यत्रयात्मको भवति । बिन्दोः शिवात्मकाद्रौद्री मकारार्थरुद्रनननशक्तिः । नादाच्छिवशक्तिसमवायरूपादकारार्थब्रह्मेन्दु जननशक्तिज्र्ज्येष्ठा । बीजाच्छक्तिरूपादुकारार्थविष्ण्वर्कजननशक्तिर्वामाऽजायतेति । अकारोकारमकारार्थानामुत्तरोत्तरस्य पूर्वं पूर्व प्रति कारणतोता ।
For Private And Personal
५३३