________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
अमृतबिन्दूपनिषत् ।
तदक्षीणमक्षरं विद्वान्शास्त्रतात्पर्यविदक्षरमुक्तं ध्यायेत्तदहमस्मीति चिन्ता संततिं कुर्यात् । यद्यदि । इच्छेदिच्छां कुर्याच्छान्ति सर्वदुःखोपरतिरूपां मोक्षावस्थामात्मनोऽविद्यादिक्लेशैः क्लिष्टस्याहंममाद्यभिमानिनः ॥ १६ ॥
Acharya Shri Kailashsagarsuri Gyanmandir
इदानीं शब्दाक्षरं कार्यं परं ब्रह्म ज्ञानार्थिना ज्ञेयमित्याह
द्वे विद्ये वेदितव्ये तु शब्दब्रह्म परं च यत् ॥
दे उभे विद्ये विद्याशब्दप्रत्ययावलम्बने वेदितव्ये तु मुमुक्षुणाऽवगन्तव्ये एव । ते आह - शब्दब्रह्म सोंकाराः सव्याहृतिकाः साङ्गोपवेदाद्याः शब्दब्रह्मशब्दाभिधेयाः परं च परमपि ब्रह्माऽऽनन्दात्मरूपम् । चकार उक्तसमुच्चयार्थः । यत्प्रसिद्धं सत्यज्ञानादिलक्षणम् ॥
नन्वस्तु परं ब्रह्म ज्ञेयं पुरुषार्थपर्यवसायित्वात्तद्भानस्यान्यत्तु किमर्थं व्यर्थ कण्ठशोष करं ज्ञेयमित्यत आह
शब्दब्रह्मणि निष्णातः परं ब्रह्माधिगच्छति ॥ १७ ॥ शब्दब्रह्मण्युक्ते निष्णातो नितरां स्नातोऽवगतशब्दब्रह्मतात्पर्य इत्यर्थः । परं ब्रह्मोक्तम् । अधिगच्छति तदहमस्मीत्यधिकत्वेन प्राप्नोति ॥ १७ ॥
ननु शब्दब्रह्मत एव पुरुषार्थः श्रूयते “एकः शब्दः सम्यग्ज्ञातः सुप्रयुक्तः स्वर्गे लोके कामधुग्भवति” इत्यादिनैकस्यापि शब्दस्य ज्ञानप्रयोगौ पुरुषार्थहेतू दर्शितौ किमुत भूयसामित्यत आह
ग्रन्थमभ्यस्य मेधावी ज्ञानविज्ञानतत्परः ||
पला मित्र धान्यार्थी त्यजेद्वन्यमशेषतः ।। १८ ।।
७७
१ क. तत् ।
ग्रन्थं शब्दब्रह्मस्वरूपं वाग्जालमभ्यस्य पाठतोऽर्थतश्च स्वाधीनं कृत्वा मेधावी श्रुतधारणशक्तिमान् । ज्ञानविज्ञानतत्परः, ज्ञानमहं ब्रह्मास्मीति साक्षात्कारो ध्यातृध्येयादिभेदशून्यो विज्ञानमहं ब्रह्मास्मीति ध्यातृध्येयादिभेदवद्विविधं शास्त्रीयम् । यद्वा ज्ञानं शास्त्रजन्यं विज्ञानं ब्रह्मसाक्षात्काररूपं ज्ञानविज्ञाने ते एव परे प्रयोजनभूते यस्य स ज्ञानविज्ञानतत्परः । त्यजेद्ग्रन्थमशेषत इत्यन्वयः । अयमर्थः । शब्दज्ञानात्प्रयो• गाद्वा यत्फलमवगतं तदर्थवादरूपमवगन्तव्यमन्यथा तावतैव पुरुषार्थसिद्धौ को नामानेकार्थबहुलं कर्म कुर्यात्तस्मात्कर्मविध्यानर्थक्यपरिहाराय शब्दावगतार्थस्तुतये प्रयोगज्ञानादिफलं व्याख्येयं शब्दावगतश्चार्थः कर्मरूपो नाऽऽत्यन्तिकफल: सर्वदुःखमूलसंसाररूप इति तत्रापि स्तुतेर्मुख्यार्थस्याभावाज्जीवब्रह्मतादात्म्यलक्षणमेवार्थमवलम्बते । तथाच तत्रैव पुरुषार्थो न शब्दराशाविति तदेतदृष्टान्तेनाऽऽह -- पलालमिव । यथा निर्गतकणं तुषात्मकं परित्यजतीति शेषः । कः । धान्यार्थी धान्यानि तण्डुलादिकणरू
For Private And Personal