________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१०२ नारायणशंकरविरचितदीपिकाभ्यां समेतावासम् । उपसमेत्य शास्त्रीयेण विधिना समीपमागत्योवाचोक्तवान् । अधीहि मदनुग्रहार्थ स्मर । भगवन्समग्रधर्मज्ञानवैराग्यैश्वर्ययशःश्रीमन् । ब्रह्मविद्यां ब्रह्मणो देशकालवस्तुपरिच्छेदशून्यस्य विद्या बुद्धिस्तत्साक्षात्कारकारणं ताम् । बरिष्ठामतिशयेन श्रेष्ठाम् । सदा नित्यं सद्भिदेहादिष्वात्मबुद्धिशून्यैः सेव्यमानां हृदये ध्रियमाणां निगूढां सर्वभूतेष्वात्मनो विद्यमानत्वेन विद्यमानामप्यविद्यया नितरां संवृताम् । ययेति । यया ब्रह्मविद्ययाऽचिराददार्पण कालेन । सर्वपापं निखिलं दुःखकारणमज्ञानं ससंस्कारं व्यपोह्य विविधं परित्यज्य विनाश्येत्यर्थः । परात्सर्वजगतः कारणादव्यातात् । परमुत्कृष्टमज्ञानाश्रयविषयत्वाभ्याम् । पुरुषं परिपूर्ण याति प्राप्नोति । विद्वानहमेव सोऽस्मीतिसाक्षात्कारवान् ॥ १ ॥
तस्मै स होवाच पितामहश्च श्रद्धाभक्तिध्यानयोगादेवेहि ।।
न कर्मणा न प्रजया धनेन त्यागेनैके अमृतत्वमानशुः ॥२॥ च पादपूरणे । अवैहि जानीहि । अवेहीति युक्तः पाठः । एके मुख्याः ॥ २ ॥
एवं पृष्टस्तस्मै स्खशिष्याय ब्रह्मविद्यार्थिने स गुरुः सर्वज्ञः । ह किल । उवाचो क्तवान् । पितामहश्च जगत्पितॄणां दक्षादीनां पिता पितामहः कमलासनः । चकारोऽ: पिकारार्थः । स पितामहोऽप्युवाच । न तूपेक्षां कृतवानित्यर्थः । ब्रह्मविद्यायाः साक्षाद्वक्तमशक्यत्वात्तदर्थस्य च ब्रह्मणो वाङ्मनसातीतत्वादतः सोपायां तामाह-श्रद्धाभक्तिः ध्यानयोगात् । श्रद्धाऽऽस्तिक्यबुद्धिः । भक्तिर्भजनं तदेकतात्पर्यबुद्धिः ध्यानं विजातीयप्रत्ययशून्यसजातीयप्रत्ययप्रवाहः । एतेषां योगः संबन्धः । एतत्कारणमिति यावत् । तस्मादवेहि जानीहि । इदानीं यथा श्रद्धाभक्तियोगो ब्रह्मविद्यायां कारणं तद्वत्संन्यासोऽपीत्याह-न कर्मणेति । न कर्मणा श्रौतेन स्मार्तेन वा । न प्रजया पुत्रादिना । धनेन दैवेन मानुषेण वा वित्तेन । नेति पूर्वमनुषज्यते । अमृतत्वमिति वक्ष्यमाणानुषङ्गः कर्मप्रनाधनपदेष्ववगन्तव्यः । त्यागेन निखिलश्रौतस्मातकर्मपरित्यागेन परमहंसाश्रमरूपेण । एके महात्मानः संप्रदायविदः । अमृतत्वमविद्यादिमरणभावराहित्यम् । आनशुरानशिरे प्राप्ताः ॥ २ ॥
परेण नाकं निहितं गुहायां विभ्राजते यद्यतयो विशन्ति । वेदान्तविज्ञानसुनिश्चितार्थाः संन्यासयोगाद्यतयः शुद्धसत्त्वाः ॥
ते ब्रह्मलोकेषु परान्तकाले परामृतात्परिमुच्यन्ति सर्वे ॥ ३ ॥ परेण नाकमिति । एनपा द्वितीयेति परेण योगे द्वितीया । गुहायामज्ञानगहरे । परान्तकाले कल्पान्तसमये "ब्रह्मणा सह मुच्यन्ते संप्राप्ते युगपर्यये" इति स्मृतेः ॥ ३ ॥
एवं कृते संन्यासे परेण परस्तात् । नाकं कं सुखं तद्विरोधि दुःखमकं नाकं.
१ परिसमेत्येति क्वचित्पुस्तके पाठः । २ क, ख, ग. ह. च. ज. अ. अ. दवैहि ।
For Private And Personal