________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४०४ रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] रीरात्स्थूलसूक्ष्मलक्षणादेनमात्मानमुपलभेत साक्षात्कारवान्भवेदित्यर्थः । इतिशब्दः प्रासनिकोपदेशसमाप्त्यर्थः । इदानी प्रकृते प्राणादित्ययोरेकत्वे प्रश्नोपनिषद्गतं मन्त्रमुदाहरति
विश्वरूपं हरिणं जातवेदसं परायणं ज्योतिरेकं तपन्तम् । सहस्र
रश्मिः शतधा वर्तमानः प्राणः प्रजानामुदयत्येष सूर्यः ॥ ८ ॥ विश्वरूपमित्यादिना । पूर्वार्धे द्वितीयान्तानि पदानि प्रथमान्तत्वेन विपरिणेयान्युदयतीति क्रियायोगार्थम् । विश्वानि नीलपीतादीनि रूपाणि यस्य स विश्वरूपः 'असौ वा आदित्यः पिङ्गल एष शुक्ल एष नील एष पीत एष लोहितः' इति श्रुतेः। हरति सर्वेषां प्राणिनामायूंषि भौमान्वा रसानिति हरिणः । जातं जातं वेत्ति सर्वप्रवृत्तिसाक्षितयेति वा जाते जाते विद्यते सर्वदेहगतोष्मरूपेण सर्वचक्षुरधिष्ठातृत्वेनेति वा जातवेदाः । परमयनं परायणं सर्वभासामाश्रय इति यावत् । ज्योतिरेकं ज्योतिरात्मनैक इत्यर्थः । यद्वा ज्योतिः प्रकाशस्वभाव एकोऽद्वितीयः सूर्य एकाकी चरति' इति श्रुतेः। तपति सर्व संतापयति शोषयतीति तपन् । सहस्ररश्मिरपरिमितकिरणः । शतधाऽनेकधा प्रति प्राणिनां प्रतिमा प्रतीत्यभिमुखतया वर्तमान एष संदृश्यमानमण्डलस्थः सूर्यः सविता प्रजानां प्राणोऽन्तरात्मोदयत्युद्गच्छत्युदयाचलादिति मन्त्रपदानामर्थः । तथाच मन्त्रवर्णः “ सूर्य आत्मा जगतस्तस्थुषश्च ” इति ॥ ८ ॥
तदेवं प्राणादित्यात्मनोऽन्तर्बहिश्च विचरतः प्रजापतेः कार्यब्रह्मणोऽनेकगुणविशिष्टस्याहंग्रहेण प्रत्यगात्मतयोपासनं प्रणवव्याहृतिसावित्र्यनुबन्धमुपदिश्य तन्निष्ठस्योपासकस्योपस्थितान्नभोजने कर्तव्यविशेषमुपदिशति
तस्माद्वा एष उभयात्मैवंविदात्मन्नेवाभिध्यायत्यास्मन्नेव यजतीति ध्यानं प्रयोगस्थं मनो विद्वद्भिः
टुतं मनःपूतिमुच्छिष्टोपहतमित्यनेन तत्पावयेत् । तस्माद्वा० तत्पावयेदिति । एष पूर्वोक्तः प्रत्यगात्मा यस्मादुभयात्मा प्राणादित्यरूपस्तस्माद्वै तस्मादेवैवंवित्पूर्वोक्तप्रकारेण प्राणादिस्यात्मविदात्मन्नेवाऽऽत्मनि स्वस्वरूपाभेदेनैषाभिध्यायत्याभिमुख्येन प्रत्यक्तया प्राणादित्यौ ध्यायतीत्यर्थः । ततो यधनति पूजयति तन्महिमानमाविष्करोति तदप्यात्मन्नेवेत्यर्थः । इत्येवंप्रकारेण ध्यानं विद्वद्भिः टुतं स्तुतं प्रशस्तमित्यर्थः । किं तद्ध्यानं प्रयोगस्थमुपासनाप्रयोगे स्थितं व्याप्तं मनस्तैलधाराघण्टानादादिवदविच्छेदेन दीर्घकालादरनैरन्तर्यमुपास्ये तत्त्वे निविष्टं मनोरूपं
१ क. 'यती । २ ग. ‘त्यन्वयः । किं ।
For Private And Personal