________________
Shri Mahavir Jain Aradhana Kendra
५५०
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
1
षडक्षरोऽयं मन्त्रः स्यात्सर्वाघौधनिवारणः । मन्त्रराज इति प्रोक्तः सर्वेषामुत्तमोत्तमः । कृतं दिने यद्दुरितं पक्षमासर्तुवर्षजम् । सर्वे दहति निःशेषं कुलाचलमिवानलः । ब्रह्महत्यासहस्राणि ज्ञानाज्ञानकृतानि च । स्वर्णस्तेयसुरापान गुरुतल्पायुतानि च । कोटिकोटिसहस्राणि उपपातकजान्यपि । सर्वाण्यपि प्रशाम्यन्ति राममन्त्रानुकीर्तनात् ॥ भूतप्रेतपिशाचाद्याः कूष्माण्ड झराक्षसाः । दूरादेव प्रधावन्ति राममन्त्रप्रभावतः । ऐहलौकिकमैश्वर्य स्वर्गाद्यं पारलौकिकम् । कैवल्यं भगवत्त्वं च मन्त्रोऽयं साधयिष्यति । ग्राम्यारस (य) पशुघ्नत्वं संचितं दुरितं च यत् । मद्यपानेन यत्पापं तदप्याशु विनाशयेत् । अभक्ष्याभक्षणोत्पन्नं मिथ्याज्ञानसमुद्भवम् । सर्वे विलीयते राममन्त्रस्यास्यैव कीर्तनात् । श्रोत्रियस्वर्णहरणाद्यच्च पापमुपस्थितम् । रत्नादेश्चापहारेण तदव्याशु विनाशयेत् । ब्राह्मणं क्षत्रियं वैश्यं शूद्रं हत्वा च किल्बिषम् । संचिनोति नरो मोहाद्यद्यत्तदपि नाशयेत् । गत्वाऽपि मातरं मोहादगम्याश्चैव योषितः । उपास्यानेन मन्त्रेण रामस्तदपि नाशयेत् । महापातकपापिष्ठसंगत्या मंचितं च यत् । नाशयेतत्कथाला पशयनासनभोजनैः । पितृमातृवधोत्पन्नं बुद्धिपूर्वमघं च यत् । तदनुष्ठानमात्रेण सर्वमेतद्विलीयते । यत्प्रयागादितीर्थोक्तप्रायश्चित्तशतैरपि । नैवापनोद्यते पापं तदप्याशु विनाशयेत् । पुण्यक्षेत्रेषु सर्वेषु कुरुक्षेत्रादिषु स्वयम् । बुद्धिपूर्वमघं कृत्वा तदप्याशु विनाशयेत् । कृच्छ्रः सप्तपराकाद्यैर्वा न चान्द्रायणैरपि । पापं चानपनोद्यं यत्तदप्याशु विनाशयेत् । आत्मतुल्यसुवर्णादिदानैर्बहुविधैरपि । किंचिदव्यपरिक्षीणं तदप्याशु विनाशयेत् ॥ अवस्थात्रितयेष्वेवं बुद्धिपूर्वमघं च यत् । तन्मन्त्रस्मरणेनैव निःशेषं प्रविलीयते । अवस्थात्रितयष्वेव मूलवधमघं च यत् । तत्तन्मन्त्रोपदेशेन सर्वमेतत्प्रणश्यति । आब्रह्म बीजदोषाश्च नियमादिक्रमोद्भवाः । स्त्रीणां च पुरुषाणां च मन्त्रेणानेन नाशिताः । येषु येष्वपि देशेषु रामभद्र उपास्यते । दुर्भिक्षादिभयं तेषु न भवेत्तु कदाचन । शान्तः प्रसन्नवदनो न क्रोधो भक्तवत्सलः । अनेन सदृशो मन्त्रो जगत्स्वपि न विद्यते । सम्यगाराधितो रामः प्रसीदत्येव सत्वरम् । ददात्यायुष्यमैश्वर्यमन्ते विष्णुपदं च यत् । तदेतदृचाऽप्युक्तम् — ऋचो अक्षरे परमे व्योमन् । यस्मिन्देवा अधिविश्वे निषेदुः । यस्तन्न वेद किमचा करिष्यति । य इत्तद्विदुस्त इमे समासते । तद्विष्णोः परमं पदं सदा पश्यन्ति सूरयः । दिवीव चक्षुराततम् । तद्विप्रासो विपन्यवो जागृवांसः समिन्धते । विष्णोर्यत्परमं पदम् । ॐ सत्यमित्युपनिषत् ॥
For Private And Personal