________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५४९
श्रीरामोत्तरतापनीयोपनिषत् । नमो नमः ४६ ॐ यो वै श्रीरामचन्द्रः स भगवान्यः सच्चिदानन्दैकरसात्मा भूर्भुवः स्वस्तस्मै वै नमो नमः ४७ इत्येतान्ब्रह्मवित्सप्तचत्वारिंशन्मनित्यं देवं स्तुबस्ततो देवः प्रीतो भवति । तस्माद्य एतैर्मनित्यं देवं स्तौति स देवं पश्यति सोऽमृतत्वं च गच्छति सोऽमृतत्वं च गच्छतीति ॥ ५ ॥
इत्यथर्वणरहस्ये रामोत्तरतापनीयोपनिषत्समाप्ता ॥ २९ ॥ न्पूर्वोक्तानद्वैतपरमानन्दात्मादीन्ब्रह्मत्वेन वित्तचेता एतैर्मन्त्रैर्नित्यं प्रत्यहं देवं रामं स्तुवन्भवेत्ततो देवः प्रीतोऽनुकूलो भवति । तस्माद्यतोऽयं स्तवः प्रीतिकृत्तस्माद्यः पुमानतैर्म
नित्यं त्रिसंध्यं देवं स्तौति स स्तोता देवं विष्णु पश्यति साक्षात्करोति स जातसाक्षाकारोऽमृतत्वं मोक्षं गच्छति । समुदितानामेव सप्तचत्वारिंशता(तः) फलेन विनियोगात्पृ. थगेकैकजपो न कर्तव्यः । द्विरुक्तिः समाप्त्यर्था। उक्तमेव पुनरुच्यत उत्तरग्रन्थाभावादिति द्विरुक्त्या सूच्यते । उतरं च तत्तापनीयं च तपनादागतं तापनीयं वेणुकादित्वाच्छण्शैषिकः ॥ ५॥
नारायणेन रचिता श्रुतिमात्रोपजीविना ।
अस्पष्टपदवाक्यानां रामोत्तरप्रदीपिका ॥ १ ॥ इति श्रीनारायणविरचिता रामोत्तरतापनीयोपनिषद्दीपिका समाप्ता ॥ ३६ ॥
* क पुस्तक एतदुत्तरमधिको प्रन्यो दृश्यते--
अथ हैन भारद्वाजो याज्ञवल्क्यमुपसमेत्योवाच श्रीराममन्त्रराजस्य माहात्म्यमनुब्रूहीति । स होवाच याज्ञवल्क्यः --
स्वप्रकाशः परं ज्योतिः स्वानुभूत्वैकचिन्मयः । तदेव रामचन्द्रस्य मनोराद्यक्षरः स्मृतः। अखण्डैकरसानन्दस्तारकब्रह्मवाचकः । रामायेति सुविज्ञेयः सत्यानन्दचिदात्मकः । नमःपदं सुपिज्ञेयं पूर्णानन्दैककारणम् । सदा नमन्ति हृदये सर्वे देवा ममुक्षव इति । य एतं मन्त्रराजं श्रीरामचन्द्रषडक्षरं नित्यमधाते सोऽमिपुतो भवति स वायुपूतो भवति स आदि. त्यपूतो भवति स सोमपूतो भवति स ब्रह्मपूतो भवति । स विष्णुपता भवति स रुद्रपूतो भवति स स. देवर्ज्ञातो भवति स सर्वक्रतुभिरिष्टवान्भवति तेनेतिहासपराणानां रुद्राणां शतमहस्राणि जप्तानि फलानि भवन्ति श्रीरामचन्द्रमनुस्मरणेन गायत्र्याः शतसहस्राणि जतानि फलानि भवन्ति प्रणवानामयुतकोटिर्जप्ता भवति दश पूर्वान्दशोत्तरान्पुनाति स पङ्क्तिपावनो भवति स महान्भवति सोऽमृतत्वं च गच्छति। अत्रते श्लोका भवन्तिगाणपत्येषु शैले[वे]ष शाक्तसौरेष्वभीष्टदः । वैष्णवेष्वपि सर्वेषु राममन्त्रः फलाधिकः । गाणपत्यादिमन्त्रषु कोटिकोटिगुणाधिकः । मन्त्रस्तेष्वप्यनायासफलदोऽयं षडक्षरः ।
१ क. झ. इति ता । २ ग. तान्सप्त । ३ क. ख. ति स्वात्मानं दर्शयति । त ।
For Private And Personal