________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
६ षष्ठः खण्डः] कौषीतक्युपनिषत् ।
११४-१४ न केवलं जडमुपादानकारणं किंतु स्वयंप्रकाशं ब्रह्म शवलमिति । एतत्संवत्सरस्य तेजो भूतस्य भूतस्य भूतस्य भूतस्य । ननु कथं भाया आकाशाद्योनेः संभूतः कथमृतुराविश्चेत्यत आह-भूतस्यातीतस्य भूतस्य यथार्थस्य कारणरूपस्य भूतस्य चतुर्विधचेतनाचेतनात्मकस्य भूतस्य पञ्चमहाभूतात्मकस्य । न हि संवत्सरमन्तरेण चतुर्विधानि भूतानि पञ्च भूतानि चोत्पद्यन्ते । संवत्सरस्य वसन्तायनेकर्तुस्वरूपस्यैतत्संवत्सरप्रवर्तकमन्तबहिवर्तमानं तेजो दीप्तिस्वरूपं मद्बुद्धिप्रकाशकमात्माऽऽत्मेतिप्रत्ययव्यवहारयोग्यम् । संवत्सरस्य च तत्कार्यस्य च मयि स्वयंप्रकाशस्वरूपेऽध्यस्तत्वात् । यदाऽप्येतत्संवत्सरस्यास्य तेजोभूतस्य तेजःस्वरूपस्याऽऽदित्यादितेजसः प्रवर्तमानत्वाद्भूतस्य व्यवहारयोग्यस्य चेतनाचेतनात्मकप्रपञ्चस्य भूतस्य कारणस्य भूतस्य कार्यस्याऽऽत्माऽधिष्ठानभूत इति व्याख्येयम् । तदाऽपि ऋतुत्वमार्तवत्वं चाविरुद्धं कालस्यापि कारणस्य समत्वात् ॥ ननु कोऽयमात्मेत्यत आहत्वमात्माऽसि यस्त्वमसि सोऽहमस्मीति तमाह कोऽहमस्मीति सत्यमिति ब्रूयात्किं तद्यत्सत्यमिति यदन्यदेवेभ्यश्च माणेभ्यश्च तत्सदथ यद्देवाश्च प्राणाश्च तत्त्यं तदेतया वाचाऽभिव्याहियते
सत्यमित्येतावदिदं सर्वमिदं सर्वमसि । त्वं पर्यस्थो ब्रह्माऽऽत्माऽस्यात्मशब्दप्रत्ययभाग्भवसि । यद्येवं तर्हि किं सवेत्यत आह-यः प्रसिद्धः पर्यङ्कस्थस्त्वमसि ब्रह्मा मत्पुरतस्थितोऽसि स युष्मच्छब्दप्रत्ययालम्बन उक्तोऽहमस्म्यस्मच्छब्दप्रत्ययालम्बनो भवामि । इत्य. नेन प्रकारेण प्रतिब्यादित्यन्वयः । तमेवं वदन्तमुपासकमाह ब्रूते पर्यस्थो ब्रह्मा । का प्रश्ने। अहमस्मि यस्त्वमात्माऽसीति भवतोक्तः स कोऽहं ब्रह्मा भवामि । इत्यनेन प्रकारेण ब्रह्मणा पुनः पृष्ट उपासको ब्रह्माणं प्रति सत्यं सत्यशब्दाभिधेयाधिष्ठानम् । इति ब्रूयादनेन प्रकारेण वदेत् । एवमुक्ते पुनर्ब्रह्मा पृच्छति-किं प्रश्ने । तद्भयतोक्तं यद्भवतः प्रसिद्धं सत्यं सत्यशब्दाभिधेयम् । इत्यनेन प्रकारेण ब्रह्मणा पृष्टः पुनः प्रत्युत्तरं ब्रूयात् । यत्प्रसिद्धम् । अन्यदेवेभ्यश्च प्राणेभ्यश्चेन्द्रियाधिष्ठातृभ्योऽग्न्यादिभ्य इन्द्रियेभ्यः सप्राणेभ्यो व्यतिरिक्तम्। चकारौ वाय्वाकाशाभ्यामप्यन्यदित्येतदर्थों । तदुक्तमिन्द्रियप्राणव्यतिरिक्तं सत्सच्छब्दालम्बनम् । अथ पक्षान्तरे यत्प्र. सिद्धं देवाश्च प्राणाश्चान्यादय इन्द्रियाणि सप्राणकानि वाय्वाकाशौ च पूर्ववत् । सदुक्तं देवादिकं त्यं त्यच्छब्दालम्बनं तदुक्तं सचराचरं विश्वमेतयोक्तया सत्यरूपया वाचा वचनेनाभिव्याहियते सर्वत उच्यते । एतच्छब्दार्थमाह-सत्यमिति ।
१ च. 'ति । रेतः संव" । २ च. पस्य रेतः संव' । ३ घ. भ्यः प्रा।
For Private And Personal