________________
Acharya Shri Kailashsagarsuri Gyanmandir
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२७०
नारायणविरचितदीपिकासमेतासहस्रान्यमिति चात्र मत्र एष प्रदर्शितः । एवमेनं समारूढो हंसयोगविचक्षणः ।
न बध्यते कर्मचारी पापकोटिशतैरपि ॥५॥ सहस्राइन्यमिति । अयं चात्रार्थे मन्त्रः प्रदर्शितः संमतिरूपेण । यथा- "सहस्राहन्यं विमतावस्य पक्षौ हरेहंसस्य पततः स्वर्ग स देवान्सर्वानुरस्युपदद्य संपश्यन्याति भुवनानि विश्वा" इति । स्वशाखायां पूर्वकाण्डे गतत्वात्संपूर्णो नोदाहृतः । अस्यार्थः । सहस्रमहानि किरणा यस्य स सहस्राहा सूर्य एकऋषिः स च मूर्धाधिष्ठानः । तदुक्तं पाणाग्निहोत्रे-"तत्र सूर्योऽग्निर्नाम मण्डलाकृतिः सहस्ररश्मिभिः परिवृत एकऋषिभूत्वा मूर्ध्नि तिष्ठति" इति । तमर्हति सहस्रान्यस्तं सहस्रान्यं स्वर्ग द्युलोकं पततो गच्छतोऽस्य हरेर्विष्णुरूपस्य हंसस्योंकाररूपस्य वियतौ पूर्वापरावाकाशभागावकारोकाररूपौ पक्षौ पतत्रे ज्ञातव्यौ । स ओंकारः सर्वान्देवान्सात्त्विकानुरसि हृदये सत्त्वरूप उपदद्य निधाय विश्वानि भुवनानि साक्षात्पश्यन्याति शाश्वतब्रह्मलोकपर्यन्तं तदारूढ उपासकोऽपि तावद्यातीति भावः ॥ ५ ॥ ओंकारस्य हंसरूपेणोपासनां फलं चोक्त्वा चतसृणां मात्राणां देवता आह
आग्नेयी प्रथमा मात्रा वायव्यैषा वशानुगा। भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा ॥
परमा चार्धमात्रा च वारुणी तां विदुर्बुधाः ॥ ६ ॥ आग्नेयीति । एषा मध्यमोकाराख्या वायव्या वायुदेवताका मध्यमवृत्तित्वादुभयोवंशवर्तिनी वशानुगा। उत्तरा मकाराख्या भानुमण्डलसंकाशाऽर्थाद्भानुदेवत्या। अर्धमात्रा चतुर्थी ॥ ६ ॥ इदानी चतसृणामुदात्तादिभेदेन प्रत्येकं तिस्रस्तिस्रो मात्रा दर्शयितुमाह
कलात्रयानना वाऽपि तासां मात्रा प्रतिष्ठिता ।
एष ओंकार आख्यातो धारणाभिर्निबोधतः ॥ ७॥ कलात्रयानना वेति । वाशब्दश्चार्थे । तासां चतसृणां मात्राणां मध्य एकैका मात्रा कलात्रयानना च प्रतिष्ठितो निश्चिता । कलात्रयेण मात्रात्रयेणाननं प्राणनं यस्याः सा मात्रात्रयशरीरेत्यर्थः । एष इत्युपसंहारः । इदानी द्वादशानां कलानां मध्ये स्थानतो नामतश्च चिन्तनारूपा धारणा दर्शयति-धारणाभिरिति ।। ७ ।।
घोषिणी प्रथमा मात्रा विद्युन्माली तथाऽपरा। पतङ्गी च तृतीया स्याचतुर्थी वायुवेगिनी ।। ८॥
१ ख. घ. 'धत । घों । २ . ता । क ।
For Private And Personal