SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org योगतत्वोपनिषत् । योगसाधनस्थानं किमित्यत आहनिषिद्धे तु न निर्वाते निर्जने निरुपद्रवे || निश्चितं चाऽऽत्मभूतानामरिष्टं योगमेवयाधारष्टं योगत्रयति ॥ ६ ॥ इति द्वितीयः खण्डः ॥ २ ॥ Acharya Shri Kailashsagarsuri Gyanmandir इत्यथर्ववेदान्तर्गता योगतश्वोपनिषत्समाप्ता ।। २६ । निषिद्धे त्विति । निषिद्धे तु स्थले न कर्तव्यम् । क्व तर्हि । निर्वातदेश उपविश्य । आत्मभूतानां सर्वात्मभावमापन्नानाम् । निश्चितं निर्धारितम् । योगसेवया योगाभ्यासेन । न रिष्टं हतमरिष्टं वस्तु ज्ञेयमित्यन्वयः । द्विरुक्तिः समाप्त्यर्था । निषिद्धस्थानानि तु स्कान्दे "न तोयवह्निसामीप्ये न जीर्णारण्य गोष्ठयोः । न दंशमशकाकीर्णे न चैत्ये न च चत्वरे ॥ केशभस्म तुषाङ्गारकी कसादिप्रदूषिते । नाभ्यसेत्पूतिगन्धादौ न स्थाने जनसंकुले" इति ॥ विहितानि च तत्रैव — अपि च - "सुराज्ये धार्मिके देशे सुभिक्षे निरुपद्रवे । ६१ “सर्वबाधाविरहिते सर्वेन्द्रियसुखावहे | मनः प्रसादजनने स्रग्धूपामोदमोदिते ॥ नातितृप्तः क्षुधार्तो वा न विण्मूत्रादिवाधितः । नाध्वखिन्नो न चिन्तार्तो योगं युञ्जीत योगवित्" इति ॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां योगतत्त्वस्य दीपिका ॥ १ ॥ इति श्रीनारायणविरचिता योगतत्त्वोपनिषद्दीपिका समाप्ता ॥ ३३ ॥ ४८१ एकान्ते मठिकामध्ये स्थातव्यं हठयोगिना" इत्याद्युक्तानि ॥ ६ ॥ इति द्वितीयः खण्डः ॥ २॥ For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy