________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४८०
नारायणविरचितदीपिकासमेता
कर्तव्यः । नवद्वारे निरुद्धे सत्यन्तरेव श्वसन्निःश्वसंस्तिष्ठेत् । इमं कुम्भकं निर्वाणं मोक्षद विदुः । घटनिक्षिप्तदीप पमोऽयं केवलकुम्भकः ।
तदुक्तम् - "रेचकं पूरकं मुक्त्वा सुखं यद्वायुधारणम् । प्राणायामोऽयमित्युक्तः स वै केवलकुम्भकः" | तदुक्तम् — “केवले कुम्भके सिद्धे रेचपूरकवर्जिते । न तस्य दुर्लभं किंचित्रिषु लोकेषु विद्यते" इति ॥ अयमष्टविधकुम्भकानामन्त्यो मुख्यः ।
--
तदुक्तम् - " सूर्यभेदनमुज्जायी शीतकारी शीतली तथा । भस्त्रिका भ्रमरी मूर्छा केवलाश्चाष्ट कुम्भकाः" इति ॥ गोरक्षः - " द्वाराणां नवकं निरुध्य मरुतं पीत्वा दृढं धारितं
Acharya Shri Kailashsagarsuri Gyanmandir
नीत्वाssकाशमपान त्रह्निसहितं शक्त्या समुच्चालितम् । आत्मध्यानयुतस्त्वनेन विधिना मूर्ध्नि ध्रुवं विन्यसे
द्यावत्तिष्ठति तावदेव मरुतां संघेन संस्तूयते " इति ।
यद्वा कूर्मवदित्युक्त्तानकूर्मासनेन शिरस्यारोपिताभ्यां पाणिपादाभ्यामात्मनि मनसि धारयेद्धारणां कुर्यात् । एवं कृत्वा पवनाभ्यासे कृते निर्वाणकुम्भकसिद्धिरित्यर्थः । उत्तानकूर्मासनं यथा
"पद्मासनं तु संस्थाप्य जानूर्वोरन्तरे करौ ।
निवेश्य भूमौ संस्थाप्य व्योमस्थः कुक्कुटासनम् । कुक्कुटासनबन्धरथो दोर्भ्यां संबध्य कंधराम् । शेते कूर्मवदत्तः न तदुत्तान कूर्मकम्" इति ॥ ३ ॥ ४ ॥
इदानीं ब्रह्मरन्ध्रेण गमनेोपायमाह -
पद्मपत्रमिव च्छिन्नमूर्ध्ववायुविमोक्षणे
भ्रुवोर्मध्ये ललाटस्थं तज्ज्ञेयं च निरञ्जनम् ।। ५ ।।
पद्मेति । ऊर्ध्ववायुविमोक्षणे सति पद्मपत्रमिव तनीयो ब्रह्मरन्धार्गलं छिन्नं भवति तत्तस्मिन्नुवोर्मध्ये कूर्चस्थाने निरञ्जनं शुद्धं ब्रह्म ज्ञेयं ध्येयं च । वायूर्ध्वगमनप्रकारस्त्वमृतबिन्दायुक्तः । भ्रूमध्ये देवस्य ध्यानमुक्तं गोरक्षेण
“आकाशं यत्परं स्थानं यत्राऽऽज्ञाचक्रमुच्यते ।
तत्राऽऽत्मानं शिवं ध्यात्वा योगी मुक्तिमवाप्नुयात्” इति ॥ १ ॥
१ ख. ग. वोर्ललाटमध्यस्थं ।
For Private And Personal