________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
श्रीरामोत्तरतापनीयोपनिषत् । सदा रामोऽहमस्मीति तत्वतः प्रवदन्ति ये ।
न ते संसारिणो नूनं राम एव न संशयः॥ इत्युपनिषद्य एवं वेद स मुक्तो भवतीति याज्ञवल्क्यः ॥ ३ ॥ अथ हैनमत्रिः पप्रच्छ याज्ञवल्क्यं य एषोऽनन्तोऽव्यक्त आत्मा तं कथमहं विजानीयामिति । स होवाच याज्ञवल्क्यः सोऽविमुक्त उपास्यो य एषोऽनन्तोऽव्यक्त आत्मा सोऽविमुक्ते प्रतिष्ठित इति । सोऽविमुक्तः कस्मिन्मतिष्ठित इति वरणायां नाश्यां च मध्ये प्रतिष्ठित इति । का वै वरणा का च नाशीति सर्वानि. न्द्रियकृतान्दोषान्वारयतीति तेन वरणा भवतीति सर्वानिन्द्रियकृतान्पापानाशयतीति तेन नाशी भवतीति कतमचास्य स्थानं भवतीति भ्रुवोर्घाणस्य च यः संधिः स एष द्यौलो.
णाऽविकृतेन रामेण सहकी कुर्थात । एकीकरणे फलमाह-सदेति । तत्त्वतः परमार्थतः सदाऽहं रामो न शोकभागित्येतद्ये प्रकर्षेण बुद्धिपूर्व वदन्ति ते निश्चितं रामस्वरूपा एवेत्युपनिषत्परमार्थज्ञानं याज्ञवल्क्य ऊचे भरद्वाजं प्रतीति शेषः ॥ ३ ॥
वाच्यवाचकभेदभिन्नं जगत्प्रणवे विलीयते प्रणवश्च शब्दातीते लक्ष्ये तुरीयं च श्रीरामात्मकं श्रीरामश्च सर्वात्माऽऽत्मनो मत्तोऽभिन्नोऽहं च ततोऽभिन्न इत्युपदिष्टं तच्चाऽऽ. त्मज्ञानं विना न साक्षाद्भवतीति तजिज्ञासुः श्रोतृसभास्थोऽत्रिः सुकरोपायं पृच्छतिअथ हैनमत्रिरिति । अनन्तो देशकालापरिच्छिन्नोऽव्यक्तो मायागुहायां गूढ आत्मा सर्वसारः। उत्तरमाह-स हेति।अध्यात्ममधिलोकं च देशविशेषदेवताप्रसत्तिहेतुरित्याशयेनाऽऽह-य इति । पृष्टस्यैवानुवाद आदरार्थो य इत्यादिः। अविमुक्ते किमित्युपास्य इत्यत उक्तमविमुक्ते प्रतिष्ठितः । इतिशब्दो हेतौ । नन्वविमुक्तदेशो न ज्ञायतेऽतः पृच्छति–स इति । वरणायां वरणानामिकायां नद्यां नाश्यां नाशीनामिकायां च यो मध्यदेश ऐतिह्यप्रसिद्धस्तत्र प्रतिष्ठितोऽविमुक्तः । प्रवृत्तिनिमित्तं पृच्छति-कावै वरणेति । उत्तरमाह-सर्वानिति । यत्र स्नाताः पापदोषरहिता भवन्ति । तदुक्तं स्कान्दे-"अशीवरुणयोर्मध्ये पश्चक्रोशं महत्तरम् ।
अमरा मरणमिच्छन्ति का कथा इतरे जनाः" इति ॥ . बाह्यस्य प्रसिध्द्यैव ज्ञातत्वादान्तराध्यात्माभिप्रायेण पृच्छति-कतमच्चास्येति । अस्याविमुक्तस्य । उत्तरं भ्रूवोर्घाणस्य च यः संधिरिति । कूर्प(च)स्थानमित्यर्थः । तत्र हीडापिङ्गले संगते । संधिशब्दस्य निमित्तान्तरमाह-स एष इति । द्यौरिति प्रसि
१ क. ति जन्मान्तरक।
For Private And Personal