________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५१०
नारायणविरचितदीपिकासमेता - [ ७ खण्ड: ]
पूजायन्त्रम् । अगस्त्यसंहितायामष्टौ धारणयन्त्राण्युक्तानि तेष्वपि पूजाया उक्तत्वादस्यापि च धारणयोग्यत्वात्सर्वेषामुभयात्मकत्वमुचितं तथाऽप्येकैकप्रधानत्वात्पूजायन्त्रधा रणयन्त्रयोर्भेदेनाssगमे व्यवहारः । इदं पूजायन्त्रं तानि धारणयन्त्राणीति । त्रिरेखेति । त्रिधा रेखा त्रिकोणं तस्याः पुटद्वयं षट्कोणमालिख्य सम्यक्समरेखतया लिखित्वा मध्ये षट्कोणमध्ये तारद्वयं प्रणवद्वयं सव्यवधानं परस्पर संलग्नाग्रं लिखेत्तयोर्मध्य आद्यबीजमालिख्य तस्याधः साध्यं षड्वत्यया (?) न्यतरविषयमा लिखेत् । कीदृशं द्वितीया विभक्त्यन्तं तस्यार्ध्वं बीजस्योर्ध्वभागे षष्ठीविभक्त्यन्तं साधकं वश्यादिकारकं लिखेत् । कुर्वितिवर्णद्वयं तत्पार्श्वे बीजस्य वामदक्षिणयोलिखेत् । बोजान्तरे बीजमध्ये साध्यस्योर्ध्वभागे रम श्रीबीजं लिखेत् । तत्सर्वं बीजादि प्रणवाभ्यां पूर्वोक्ताभ्यां यथा वेष्टितं स्यात्तथा लिखेत्। बुद्धेर्वृद्धिस्तद्वाँलिपिविचक्षणः । तत्र समषट्कोणरचनाप्रकारो यथोक्तपरिमाणं वृत्तं कृत्वा प्राक्प्रत्यक्सूत्रमास्फाल्य तदग्रयोः सूत्रमवष्टभ्य वृत्तार्धपरिमाणेन सूत्रेण मत्स्यद्वयं कुर्यादेवं कृते मत्स्यचतुष्कं निष्पद्यते । पूर्वमत्स्यद्वये पश्चिममत्स्यद्वये च दक्षिणोतरगं सूत्रद्वयमास्फाल्य प्राक्सूत्रस्य प्रागये सूत्रादिं निधाय पश्चिममत्स्ययोर्द्वयोस्तिर्यवसूत्रद्वयमास्फालयेत्पुनः प्राक्सूत्र पश्चिमाये सूत्रादिं निधाय पूर्वमत्स्यद्वयोस्तिर्यक्सूत्रद्वयमास्फालयेत् । प्राक्सूत्रं प्रत्यक्सूत्रं च वृत्तं च मार्जयेत् । एवं कृते पुटिते वह्निपुरद्वयं जायते ॥ १ ॥ २ ॥ ३॥
दीर्घभाजि पेटस्रेषु लिखेद्वीजं हृदादिभिः ॥ कोणपार्श्वे रमामाये तदग्रेऽनङ्गमालिखेत् ॥ ४ ॥
दीर्घेति । पडत्रेषु षट्कोणेषु हृदादिभिः सह हृदयाय नम इत्यादिजातिसहितं मूलस्य बीजं लिखेत्कीदृशं बीजं दीर्घभाजि दीर्घं भजति तच्छीलं दीर्घभाजि । आ ई ऊ ऐ औ अ इतिदीर्घयुक्तमित्यर्थः । कोणपार्श्वे त्रिकोणगण्डेषु रमाबीजमायाबीजे लिखेत् । तदग्रे कोणाग्रेऽनङ्गं कामबीजं लिखेत् । तेषामुद्धारो यथा
"वातं वह्निसमारूढं वामनेत्रेन्दुसंयुतम् । बीजमेतच्छ्रियः प्रोक्तं चिन्तारत्नमिवापरम् ॥ लकुलीशोऽग्निमारूढ वामनेत्रार्धचन्द्रवान् । बीजं तस्याः समाख्यातं सेवितं सिद्धिकाङ्क्षिभिः ॥ ब्रह्मा भूम्यासनासीनः शान्तिबिन्दुसमन्वितः । बीजं मनोभुवः प्रोक्तं जगत्रयविमोहनम्" इति ॥ ४ ॥ क्रोधं कोणाग्रान्तरेषु लिख्य मैत्रयभितो गिरम् || वृत्तत्रयं साष्टपत्रं सरोजं विलिखेत्स्वरान् ॥ ५ ॥
३
१ घ. षढ़त्य ं । २ क. षडग्रेषु । ३ ङ. 'मोहितम् । ४ ख. 'मन्त्रमजो |
For Private And Personal