SearchBrowseAboutContactDonate
Page Preview
Page 563
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir [६ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् । स्तृतीयेऽपि पूजनमयुक्तमिति विरोध इति चेत्सत्यं भक्त्युदेकेण रूपद्वयेन सेवनाददोषः ॥ १२ ॥ १३ ॥ १४ ॥ चतुर्थमाह सहस्रग्वद्विधर्मरक्षोवरुणानिलाः ॥ इन्द्वीशधात्रनन्ताश्च दशभिस्त्वेभिरावृतः ॥ १५ ॥ पहिस्तदायुधैः पूज्यो नलादिभिरलंकृतः ।। पसिष्ठवामदेवादिमुनिभिः समुपासितः ॥ १६ ॥ (६६) इति श्रीरामपूर्वतापनीयोपनिषदि षष्ठः खण्डः ॥ ६ ॥ सहस्रगिति । सहस्रदृगिन्द्रः । धर्मो यमः । धर्मरक्षावरुणवायव इति युक्तः पाठः । इन्दुश्चन्द्रः । ईश ईशानः । धाता ब्रह्मा स पूर्वेशानयोर्मध्ये पूज्यः । अनन्तः शेषः स निर्ऋतिवरुणयोर्मध्ये लं रं मं क्षं वं यं सं हं आं नम्, इति लोकपालबीजानि । ततो बहिस्तदायुधैरिन्द्रायायुधैरावृतः पूज्यः । तदायुधान्युक्तानि "वज्र शक्तिं दण्डमसिं पाशमङ्कुशकं गदाम् । शूलं चक्रं पद्ममेषामायुधानि क्रमाद्विदुः" इति ॥ नलो नाम वानरोऽनलावतारो येन बद्धः सेतुर्नलसेतुरुच्यते । आदिशब्दवाच्यानीलाद्यान्षोडशदलावरणे वक्ष्यामः । एत इन्द्रादिभ्यः प्राग्द्रष्टव्याः । वसिष्ठादिभिश्च द्वादशभिः सेवितस्तेऽप्यावरणे पूज्या इति भावः । तानपि वक्ष्यति । एतेन दशावरणपक्षः सूचितः ॥ १५ ॥ १६ ॥ इति दीपिकायां षष्ठः खण्डः ॥ ६ ॥ एवमुद्देशतः प्रोक्तं निर्देशस्तस्य चाधुना ॥ त्रिरेखापुटमालिख्य मध्ये तारद्वयं लिखेत् ॥ १॥ तन्मध्ये बीजमालिख्य तदधः साध्यमालिखेत् ।। द्वितीयान्तं च तस्योर्ध्वं षष्ठयन्तं साधकं तथा ॥२॥ कुरुद्वयं च तत्पाघे लिखेरीजान्तरे रमाम् ॥ तत्सर्वं प्रणवाभ्यां च वेष्टितं बुद्धिवृद्धिमान् ॥ ३ ॥ एवमुद्देशतः संक्षेपतः । 'एवं कोणद्वयं भवेत्' इत्यादिना पूजायन्त्रमुक्तं तस्याधुना निर्देशो निःशेषतो देश उपदेशः क्रियते । स्पष्टतरं रेषाक्रमयुक्तं वर्णक्रमयुक्तं च पूजा. यन्त्रमुपदिश्यते--"विना यन्त्रेण चेत्पूजा देवता न प्रसीदति" इत्युपक्रम्योक्तत्वादिदं १ घ. तम् । २ ख. घ. छ. ङ. तस्यावें । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy