________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५०८ नारायणविरचितदीपिकासमेता- [१ खण्डः ] श्रोतारं रामे व्याख्यातार शिष्यमग्रतो गुरोरग्रे त्रिकोणगं पूजयेदिति प्रकारः स्यात् अथवा भरतशत्रुघ्नौ धृतो धृतवान्रामः स्यादप्रतो हनुमन्तं च धृतः स्यात् । कर्तरि क्तः। न लोकाव्ययेति षष्ठीनिषेधः ॥ ९ ॥
भरताधस्तु सुग्रीवं शत्रुघ्नापी विभीषणम् ॥
पश्चिमे लक्ष्मणं धृत्वा धृतच्छेनं सचामरम् ॥ १० ॥ भरताधो रामाद्भरतव्यवधानेन । धृत्वाऽऽस्थाप्यैष रामः कर्ता संयुतः स्यात् । प्रथम 'दक्षिणे लक्ष्मणेन' इत्युक्तमत्र 'पश्चिमे लक्ष्मणं धृत्वा' इत्युच्यत इति विरोध इति चेन्न । तत्र वनवासावस्थाया भरताद्यसांनिध्ये ध्यानविशेष उक्तः । अत्र तु राज्याभिषेकानन्तरं भरतादिसांनिध्ये पश्चादवस्थानमुच्यत इत्यविरोधः ॥ १० ॥
तदधस्तौ तालवृन्तकरौ त्र्यसं पुनर्भवेत् ॥ ___ एवं षटोणमादौ स्वदीर्घाङ्गैरेष संयुतः ॥ ११ ॥ तदधो लक्ष्मणाधः । तौ भरतशत्रुघ्नौ व्यजनहस्तौ धृत्वा व्याख्याननिरतः स्थित इत्यनुषङ्गः । पुनस्यत्रं भवेत्तेनैवं पडलं जातं तद्रचनाप्रकारं वक्ष्यति । इदानीमावरणान्याह-आदाविति । एष देव आदौ प्रथमावरणे स्वदीर्घाङ्गैः स्वस्य दीर्घाझै रा री रू. २ रौं र इत्येतैः संयुतः स्यात् ॥ ११ ॥
द्वितीयं वासुदेवायैराग्नेय्यादिषु संयुतः ॥ तृतीयं वायुसूनुं च सुग्रीवं भरतं तथा ॥ १२ ॥ विभीषणं लक्ष्मणं चागदं चारिविमर्दनम् । जाम्बवन्तं च सैर्युक्तस्ततो धृष्टिर्जयन्तकः ॥ १३ ॥ विजयश्च सुराष्ट्रश्च राष्ट्रवर्धन एव च ।
अंकोपो धर्मपालश्च मुमत्ररेभिराहतः ॥ १४ ॥ द्वितीयमावरणं वासुदेवायैः स्यात् । द्वितीये दिनियम उच्यते । आग्नेयादिषु संयुतो देवः स्यात्तदा भवति । आग्नेये वासुदेवो दक्षिणे शान्तिः । एवं क्रमेण संकर्षणः श्रीः प्रद्युम्नः सरस्वत्यनिरुद्धो रतिरिति । इदं दलमूले । तृतीयमिति । वायुपुत्रादीन्प्राप्य तैर्युक्तो देवो यदा भवति तदा तृतीयं भवेदित्यर्थः । एते षोडश सुमन्त्रान्ताः पूर्वादिय. ष्टपत्रेषु क्रमेण पूज्याः । इदं दलमध्ये । एषां षोडश बीजानि वक्ष्यन्ते । ततोऽनन्तरं सुमन्त्रैः सुमन्त्रसहितैरेभिरावृतश्चेत्तदा तृतीयं भवति । धृष्टिस्थाने सृष्टिरिति केचित्पठन्ति । सर्वेषां तृतीयायोगसिद्ध्यर्थमेभिरित्युक्तम् । षट्रोणे पूजितानां वायुपुत्रादीनां पुन
१ क.क्ष्मणस्तस्य धृ । २ क. च्छत्रः स । ३ क. 'मरः । त” । ४ क. रेव सं । ५ क. 'गुतम् । द्वि । ६ ङ. रं । ७ क. संयुतम् । ८ क. 'णं तु चा । ख. ण च चा । ग. घ. छ. 'पं च अज। ९ क ग. घ. छ. 'रिस । १० क. अशोको । ११ ख. ग. घ. छ. 'तः । ततः स ।
For Private And Personal