________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
४६०
रामतीर्थविरचितदीपिका समेता
[६ षष्ठः प्रपाठकः ]
T
अत्र सत्यकामसर्वज्ञत्वसंयुक्तमिति ब्रह्मविशेषणेन कारणे ब्रह्मणि प्रथमं प्रविश्य ततः कालेन शुद्धं ब्रह्म प्रविशतीति गम्यत उपासनाप्रकरणात् । अत एव सर्वापरं धामेति विशेषणम् । सर्वमपरं निकृष्टं यस्मात्तत्सर्वापरं धाम स्थानं कारणमित्यर्थः । न चैवं सति चतुर्जलं ब्रह्मकोशं भिन्दैदित्यनुपपन्नमिति शङ्कयं तस्य क्रमप्राप्य - परममुक्त्यपेक्षत्वात् । प्रकृतो हि विवेकः प्रारब्धप्रतिबन्धक्षये स्वफलं करिष्यतीति सर्वमनवद्यम् । अत्रोक्तेऽर्थ उदाहरन्ति ऋषय इत्यर्थः ।
उदाहरणं पठति
हरणमाह
रविमध्ये स्थितः सोमः सोममध्ये हुताशनः । तेजोमध्ये स्थितं सत्यं सत्वमध्ये स्थितोऽच्युतः ।
रविमध्ये स्थितोऽच्युत इति । तेजोऽग्निः । स्पष्टार्थमन्यत् । मण्डलभेदक्रमेण ब्रह्मप्रवेशनमुदाहृत्य कोशभेदनेन ब्रह्मदर्शनमुक्तमनूद्य तत्राप्युदा
-
Acharya Shri Kailashsagarsuri Gyanmandir
शरीरप्रादेशाङ्गुष्ठमात्रमणोरर्व्यणुं ध्यात्वाऽतः परमतां गच्छत्यत्र हि सर्वे कामाः समाहिता इत्यत्रोदाहरन्ति ।
शरीर० ब्रह्मणे नम इति । शरीरे प्रादेशमात्र परिमितं हृदयं तत्राङ्गुष्ठमात्रं कमलं तदिदं शरीरप्रादेशाङ्गुष्ठमात्रमित्युच्यते । तादृगङ्गुष्ठमात्रकमलान्तरभिव्यक्तत्वादात्माऽप्यङ्गुष्ठमात्रस्तम् । अणोरप्यणुमतिसूक्ष्मादपि सूक्ष्मतरं दुर्लक्ष्यम् । एवंविधमात्मानं ध्यात्वाऽतोऽनन्तरं चतुर्जालं ब्रह्मकोशं भिन्दन्परमतां परमात्मभावं गच्छति यथोपासितं परमात्मानमनुभवतीत्यर्थः । अत्र हि परमात्मनि सर्वे कामाः स्वमनोमात्र संकल्पसाधनाः समाहिताः स्थिताः ' सर्वं तदत्र गत्वा विन्दते ' इति श्रुत्यन्तरात् । इत्यत्रास्मिन्नुक्तेऽर्थ उदाहरन्ति ।
अङ्गुष्ठमादेशशरीरमात्रं प्रदीपप्रतापवद्वित्रिधा हि । तद्रह्माभियमानं महो देवो भुवनान्याविवेश । ॐ नमो ब्रह्मणे नमः ।। ३८ ।।
इति मैत्र्युपनिषदि षष्ठः प्रपाठकः ।। ६ ।।
अङ्गुष्ठपरिमितकमलयुक्तं प्रादेशशरीरमात्रं प्रादेशपरिमितहृदयान्तःशरीराभिव्यक्तमिति यावत् । प्रदीपप्रतापवत्प्रदीपशिखावद्विस्त्रिधा द्विस्त्रिप्रकारं मन्दमध्यमोत्तमप्रकारं तैलवर्त्यादितारतम्यवशात्प्रदीपप्रकाश इवाभिव्यञ्जकान्तःकरणशुद्धितारतम्यादभिव्य
१. सन । २ क. 'नं कर' । ३ कं. न्दन्नित्य' । ४ क. प्रकृतो । ५ क. भेदेन । ६ ग. ंध्यण्व्यं ध्या' । ७ ग. यण्यम । ८ क. 'तुर्दलं ।
For Private And Personal