________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
परमहंसोपनिषत् ।
२८९ हर्षासूयाहंकारादींश्च हित्वा स्ववपुः कुणपमिव
दृश्यते यतस्तद्वपुरपध्वंस्तं संशयविपरीतमिथ्याज्ञानानां ना०दी०व्यक्तिमुखविकासादिहेतु(वृत्तिर्हषः । परगुणेषु दोषत्वारोपणमसूया । देहेन्द्रिया. दिसंघातेष्वात्मत्वभ्रमोऽहंकारः। आदिशब्देन भोग्यवस्तुषु ममकारसमीचीनत्वादिबुद्धयो गृह्यन्ते । चकारो यथोक्तनिन्दादिविपरीतस्तुत्यादिसमुच्चयार्थः । एतान्निन्दादीन्हित्वा पूर्वोक्तवासनाक्षयाभ्यासेन परित्यज्यावस्थीयत इति पूर्वेणान्वयः । ननु विद्यमाने देहे कथं निन्दापरित्यागोऽत आह–स्ववपुः कुणपमिव दृश्यत इति । पूर्वं यत्स्वकीयं वपुस्तदिदानीं योगिना चैतन्यभूतेन मृतकमिवाऽऽलोक्यत इत्यर्थः । लोकः स्पर्शभीत्या कुणपं यथा दूरस्थोऽवलोकयति तथा योगी तादात्म्यभ्रान्त्युदयभिया तटस्थो देहं नित्यमात्मनो विविनक्तीति भावः । तत्र हेतुमाह-यतस्तद्वपुरपध्वस्तमिति । यतो हेतोस्तद्वपुराचार्योपदेशानुभवैरपध्वस्तं चिदात्मभावान्निराकृतमतश्चैतन्यवियुकदेहस्य शवतुल्यतया दृश्यमानत्वात्सत्यपि देहे निन्दादित्यागो घटत इत्यर्थः । ननूत्पन्नो दिग्भ्रमो यथा सूर्योदयदर्शनेन विनष्टोऽपि कदाचिदनुवर्तते तथा चिदात्मनि संशयाद्यनुवृत्तौ निन्दादिक्लेशः पुनः प्रसज्येतेत्याशङ्कयाऽऽह-संशयविपरीतमिथ्याज्ञानानां शंदी हर्षासूयाहंकारादीश्च । जनरञ्जनार्थमनुष्ठीयमानो धर्मो दम्भः । दर्पः स्वसाम
र्थ्यमविचार्याशक्यप्रवृत्तिहेतुर्बोधः । इच्छाऽनुकूलेऽनुभूते तज्जातीये च रागः । द्वेषः प्रतिकूलेऽनुभूते तज्जातीये विनाशाभिलाषः । सुखदुःखे अनुकूलप्रतिकूलवेदनीये । यद्यपि न सुखं न दुःखमित्यत्र सुखदुःखयोः परित्याग उक्तस्तथाऽपि न शीतं न चोष्णं न मानावमाने चेत्याधिदैविकाधिभौतिकसमभिहारात्तद्विषयः सः । अयं तु निन्दादिभिः समभिव्याहारादाध्यात्मिक इति न पुनरुक्तम् । कामो मैथुनाभिलाषः । क्रोधो गात्रचलनादिहेतुः शत्रुवधाद्यभिलाषः । लोभो हस्तं गतस्यापि वित्तस्य बुद्धिपूर्वकमुचितव्ययवर्जनम् । मोहोऽतस्मिंस्तबुद्धिः । हर्षः प्रियवार्तादिनः सुखविशेषो वदनविकासादिहेतुः । असूया परगुणासहिष्णुत्वम् । अहंकारः सर्वत्र स्वात्मनः कर्तृत्वबुद्धिहेतुरभि. मानविशेषः । आदिपदगृहीतोऽहंकारान्तादुक्तादन्यो मदादिस्तान् । चकारो निन्दादीनां दम्भादीनां चोक्तानामनुक्तानां च समुच्चयार्थः। हित्वा परित्यज्य । स्ववपुः संवर्तकादिभिः खकीयं शरीरं कुणपमिव मृतकलेवरमिवाऽऽत्मीयाभिमानशून्यत्वेन दृश्यतेऽवलोक्यते । ननु कथं जीववच्छरीरं संवर्तकादिः कुणपभिवावलोकयतीत्यत आह-यतो यस्मात्कारणात्तद्पुरपध्वस्तं संशयविपरीतमिथ्याज्ञानानाम् । संशयः कोटिद्वयावलम्बी प्रत्ययः । यथा स्थाणुर्वा पुरुषो वेति । विपरीतमतस्मिंस्तबुद्धिर्यथा शुक्तिकादौ रजतज्ञा.
१ क. वस्तमिति सं। ङ. वस्तः
।
For Private And Personal