________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
ॐ तत्सब्रह्मणे नमः।
ध्यानबिन्दूपनिषत् ।
नारायणविरचितदीपिकासमेता ।
ध्यानबिन्दुविखण्डेयं विंशी ध्यानप्रधानिका ।
ध्यानस्य धारणादिभ्यो यदीत्याह विशिष्टताम् ॥ १॥ ध्यानस्य धारणादिभ्यो विशेषं वक्तुमिदमारभ्यते*ॐ यदि शैलसमं पापं विस्तीर्ण योजनान्बहून् ॥
भिद्यते ध्यानयोगेन नान्यो भेदः कथंचन ॥ १ ॥ यदीति । विस्तीर्णमिति । स्वकार्योपलब्ध्या विस्तारो गम्यते । अन्यो भेदो भेदको नाशको नास्ति । अत्र यदीत्यतः प्राक्श्लोकद्वयं कैश्चित्पठ्यते । तद्यथा-"ॐ योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया ।
यच्छ्रुत्वा च पठित्वा च सर्वपापैः प्रमुच्यते ।। विष्णुनाम महायोगी महामायो महातपाः ।
तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः" इति ॥ तत ॐ यदि शैलसमं पापमित्यादि तत्तु योगतत्त्वोपनिषदादिभूतमत्र प्रमादपठितम् ॥ १॥
बीजाक्षरात्परं विन्दु नादं बिन्दोः परे स्थितम् ।
सुशब्दं चाक्षरे क्षीणे निःशब्दं परमं पदम् ॥ २॥ बीजेति । बीजाक्षरं स्पष्टाक्षरमकारादित्रयं पञ्चाशदर्णबीजाद्यामिति पीठाब्जकणिकायां वर्णानां बीजत्वात्तस्मात्परं बिन्दु बिन्दुवदक्षरं वर्तते बिन्दोः परे भागे नादं नादाक्षरं स्थितम् ।
* एतस्मात्प्राक् ‘योगतत्त्वं प्रवक्ष्यामि योगिनां हितकाम्यया । यच्छत्वा च पठित्वा च सर्वपापैः प्रयुच्यते । विष्णुर्नाम महायोगी महामायो महातपाः । तत्त्वमार्गे यथा दीपो दृश्यते पुरुषोत्तमः । इति श्लोकद्वयं क. ख. पुस्तकयोदृश्यते ।
१ क. ग. कदाच' । ३ घ. बिन्द्रक्ष।
For Private And Personal