________________
Shri Mahavir Jain Aradhana Kendra
१५८
www.kobatirth.org
नारायणविरचितदीपिकासमेता -
पृथ्वीप्रभृतिभागे किं लिङ्गमित्यपेक्षया पृच्छति केति ।
तत्र यत्कठिनं सा पृथिवी यद्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिरं तदाकार्शमित्युच्यते ।
काठिन्यादि पृथिव्यादिलिङ्गमित्युत्तरयति - तत्र यदिति । शरीरे तेषां प्रत्येकमुपयोगं दर्शयन्पञ्चसु कथं वर्तमानमित्यम्योत्तरमाहतत्र पृथिवी नाम धारण आपः पिण्डीकरणे तेजो रूपदर्शने वायुर्व्यूहन आकाशमवकाशप्रदाने ।
तत्रेति । व्यूहनं मेलनम् ।
ननु माभूदवकाशप्रदानमित्यत आह
____________
पृथुस्त्विति । पृथुरेष शरीरपदार्थोऽवकाशं विना पार्थवं न स्यादिति भावः । द्वितीयपञ्चकमाह
श्रो शब्दोपलब्धौ त्वक्स्पर्शे चक्षुषी रूपे जिद्दा रसने नासिassary |
Acharya Shri Kailashsagarsuri Gyanmandir
श्रोत्रे इति । श्रोत्रे द्वे शब्दोपलब्धौ वर्तते ।
तृतीयपञ्चकमाह
उपस्थश्चाऽऽनन्दनेऽपानमुत्सर्गे बुद्ध्या बुध्यति मनसा संकल्पयति वाचा वदति, षडाश्रयमिति कस्मात् ।
उपस्थ इति । षडाश्रयं कस्मादित्यत्र षड्गुणयोगयुक्तं च कस्मादित्यपि द्रष्टव्यम् । आद्यस्योत्तरमाह
मधुराम्ललवणतिक्तकटुकषायरसान्विन्दते ।
मधुरेति । विन्दते लभते जानातीत्यर्थः ।
द्वितीयस्योत्तरम् -
षड्जर्षभगान्धारमध्यमपञ्चमधैवत निषादाचेति ।
षड्जेति । आद्याक्षरग्रहणेन षऋगमपधनीति गायनेषु प्रसिद्धाः । एतत्सप्तस्वरग्र हणं पड़ागोपलक्षणार्थं षड्गुणेत्युकत्वात् ।
ते च - " श्रीरागोऽथ वसन्तश्च पञ्चमो भैरवस्तथा
1
मेघनादश्च विज्ञेयाः षष्ठो नट्टनरायणः" इति ।
१ च. ता आपो । २ च. 'शम् । त' । ३ च. 'वी धा । ४ च. तेजः प्रकाशने । ५ क. ग. पृथक्चक्षुःश्रो । ६ क. ग त्रे च' । ७ क. ग. स उ' । ८ ख 'नन्दोऽपाने चोत्सर्गो बु ।
For Private And Personal