SearchBrowseAboutContactDonate
Page Preview
Page 212
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra १५८ www.kobatirth.org नारायणविरचितदीपिकासमेता - पृथ्वीप्रभृतिभागे किं लिङ्गमित्यपेक्षया पृच्छति केति । तत्र यत्कठिनं सा पृथिवी यद्रवं तदापो यदुष्णं तत्तेजो यत्संचरति स वायुर्यत्सुषिरं तदाकार्शमित्युच्यते । काठिन्यादि पृथिव्यादिलिङ्गमित्युत्तरयति - तत्र यदिति । शरीरे तेषां प्रत्येकमुपयोगं दर्शयन्पञ्चसु कथं वर्तमानमित्यम्योत्तरमाहतत्र पृथिवी नाम धारण आपः पिण्डीकरणे तेजो रूपदर्शने वायुर्व्यूहन आकाशमवकाशप्रदाने । तत्रेति । व्यूहनं मेलनम् । ननु माभूदवकाशप्रदानमित्यत आह ____________ पृथुस्त्विति । पृथुरेष शरीरपदार्थोऽवकाशं विना पार्थवं न स्यादिति भावः । द्वितीयपञ्चकमाह श्रो शब्दोपलब्धौ त्वक्स्पर्शे चक्षुषी रूपे जिद्दा रसने नासिassary | Acharya Shri Kailashsagarsuri Gyanmandir श्रोत्रे इति । श्रोत्रे द्वे शब्दोपलब्धौ वर्तते । तृतीयपञ्चकमाह उपस्थश्चाऽऽनन्दनेऽपानमुत्सर्गे बुद्ध्या बुध्यति मनसा संकल्पयति वाचा वदति, षडाश्रयमिति कस्मात् । उपस्थ इति । षडाश्रयं कस्मादित्यत्र षड्गुणयोगयुक्तं च कस्मादित्यपि द्रष्टव्यम् । आद्यस्योत्तरमाह मधुराम्ललवणतिक्तकटुकषायरसान्विन्दते । मधुरेति । विन्दते लभते जानातीत्यर्थः । द्वितीयस्योत्तरम् - षड्जर्षभगान्धारमध्यमपञ्चमधैवत निषादाचेति । षड्जेति । आद्याक्षरग्रहणेन षऋगमपधनीति गायनेषु प्रसिद्धाः । एतत्सप्तस्वरग्र हणं पड़ागोपलक्षणार्थं षड्गुणेत्युकत्वात् । ते च - " श्रीरागोऽथ वसन्तश्च पञ्चमो भैरवस्तथा 1 मेघनादश्च विज्ञेयाः षष्ठो नट्टनरायणः" इति । १ च. ता आपो । २ च. 'शम् । त' । ३ च. 'वी धा । ४ च. तेजः प्रकाशने । ५ क. ग. पृथक्चक्षुःश्रो । ६ क. ग त्रे च' । ७ क. ग. स उ' । ८ ख 'नन्दोऽपाने चोत्सर्गो बु । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy