________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
[ ६ षष्ठः प्रपाठकः ]
मैत्रयुपनिषत् ।
४५७
जीवरूपब्रह्मयजनं क्रियते तदास्यमाहवनीयं मत्वाऽऽस्यात्मकेऽस्मिन्नाहवनीयेऽग्नौ प्रत्ययूपाय वैश्वानरात्मने हविरिदं हूयते मयेति चिन्तयन्भुञ्जीतेत्यर्थः । किमर्थमेवं कार्यमिति तत्राऽऽह
Acharya Shri Kailashsagarsuri Gyanmandir
तेजसः समृद्ध्यै पुण्यलोकविजित्यर्थाय,
तेजस इति । तेजो ज्ञानबलादिनिमित्तं प्रागल्भ्यं तद्वृद्ध्यर्थमास्याहवनीये यजनं पुण्यलोकस्य स्वर्गदेर्विजितिर्विजयस्तदर्थाय तत्प्रयोजनाय श्रौतस्मार्तयजनं कार्यमित्यर्थः ।
अमृतत्वाय च ।
एतदेव श्रौतादिकर्म सकामस्य पुण्यलोकजयहेतुरपि निष्कामस्य मोक्ष हेतुर्भवत्यतो मुमुक्षुभिरपि यष्टव्यमित्यभिप्रेत्याऽऽह - अमृतत्वाय चेति ।
कुतः प्रमाणात्पुण्यलोकसाधनं कर्मेत्यवगतमित्यत आहअत्रोदाहरन्ति । अत्रोदाहरन्तीति । विधिवाक्यानि श्रूयन्त इत्यर्थः । तान्येव वाक्यानि पठति -
०
अग्निहोत्रं जुहुयात्स्वर्गकामो यमराज्यमग्निष्टोमेनाभियजति सोमराज्यमुक्थेन सूर्यराज्यं षोडशिना स्वाराज्यमतिरात्रेण प्राजापत्यमासहस्रसंवत्सरान्तक्रतुनेति । अग्निहोत्रं क्रतुनेतीति । अत्राग्निहोत्रादिशब्दाः कर्मनामधेयानि । अग्निहोत्रग्रहणं च सर्वहविर्यज्ञानामुपलक्षणम् । अग्निष्टोमः सर्वसोमयागानां प्रथमो यज्ञः 'एष वै प्रथमो यैज्ञो यज्ञानां यदग्निष्टोमः' इति श्रुतेः । यमराज्यं यमाधिष्ठितः स्वर्गविशेषः । एवमेव सोमराज्यमित्यादि योज्यम् । स्वाराज्यमिन्द्राधिष्ठितो लोकविशेषः । एतच्चात्य - ग्निष्टोम वाजपेयाप्तोर्यामाणां बृहस्पतिसवादीनामेकाहानामुपलक्षणम् । प्राजापत्यं प्रजापतिनाऽधिष्ठितं स्थानं तद्द्वादशरात्रप्रभृतिसहस्र संवत्सरें संज्ञान्तो यः क्रतुसमुदायः सत्रात्मकस्तेन यजतीत्यर्थः । एतेनाहीना अप्युक्ता वेदितव्याः । aarरस्नेहयोगाद्यर्थी दीपस्य संस्थितिः ।
अन्तर्याण्डोपयोगादिमा स्थितावात्मशुची तथा ।। ३६ ।।
वर्त्याधार० आत्मशुची तथेति । पूर्वार्धः स्पष्टार्थः । अन्तरे भवमन्तर्यमन्तरीयं ब्रह्माण्डान्तर्वर्ति व्यष्टिशरीरमण्डं ब्रह्माण्डं चान्तरीयाण्डे तयोरुपयोगात्स्वीकारादिमावात्मा च शुचिश्चाऽऽत्मशुची पुरुषादित्यौ तथा स्थितौ । वर्त्याधारस्थस्नेहसमाप्तिपर्यन्तं
१. दाह । २ घ. 'भिजयति । ३ क यज्ञा' । ४क. 'यज्ञा । ५ क. 'न जयती' । ६क. 'था च दी' । ७ क. पस्थि' ।
५८
For Private And Personal