________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
८०
नारायणशंकरानन्दविरचितदीपिकाभ्यां समेताहोवाच प्रजापतिस्तव पुत्रान्भ्रातृन्बन्ध्वादीशिखां यज्ञोपवीतं च यागं च सूत्रं च स्वाध्यायं च भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनलोकतपोलोकसत्यलोकं च । अतलपातालवितलसुतलरसातलतलातलमहातलब्रह्माण्ड
होवाच प्रजापतिरिति श्रुतेर्वचः प्रजापतिवचस्तवेत्यादि । तव त्वत्संबन्धिनस्त्वदीयान्ममत्वालम्बनान्बन्धवादीन्बन्धवो बान्धवा ज्ञातय उपकारिणश्चाऽऽदिशब्देन भार्यादयस्तान् । सूत्रं यागप्रतिपादको ग्रन्थः । स्वाध्यायो वेदराशिस्तदन्ता अष्टौ द्वितीयान्ताः । यज्ञोपवीतयागसूत्रस्वाध्यायेषु प्रत्येकं चशब्दैस्तत्संबन्धीनि संावन्दनादिपुस्तकादिषडङ्गादीनि गृह्यन्ते । भूर्लोकादीनां सप्तानां समाहारद्वंद्वः । सत्यलोकं चेति । चात्प्रकृत्यादिसमुच्चयः । ऊर्ध्वलोकान्हेयत्वेनोक्त्वाऽधोलोकानाह-अतलेति । अतलादीनां सप्तानां ब्रह्माण्डेन सह समाहारद्वंद्वः । तानि च पातालरसातलपूर्वाणि तलानि। पाताले तलशब्दस्य दीर्घः । नितलं महातलमप्याहुः । पातालरसातलनितलसुतलतलातलवितलातलानि पादतलतदग्रगुल्फजङ्घाजानूरुतदूर्ध्वभागतयोपास्यानि तथैव क्रमेणैवो. त्तरोत्तराणि तथाऽपि हेयतयाऽनास्थया व्युत्क्रमेण निर्दिष्टानि । ब्रह्माण्डं विराड्देहः । चादसद्विषयं मनोरथमपि विसर्जयद्विसृजेत् । सर्वत्यागे कथं शरीरयात्रानिर्वाह
रात्प्रकृत्यादिकमपि । अतलपातालवितलसुतलरसातलतलातलमहातलब्रह्माण्ड तमारुणिम् । ह किल । उवाच प्रजापतिः । स्पष्टम् । तवाऽऽरुणेरहंममाभिमानिनः । पुत्रान्भ्रातून् । स्पष्टम् । बन्ध्वादीन्बन्धवो ज्ञातयोऽज्ञातयश्चोपकारिणः । आदिशब्देन भार्यादयो बन्धवश्च ज्ञातयश्च बन्ध्वादयस्तान्। शिखां मूर्धजा ग्रन्थिक्षमाः शिखेत्युच्यते ताम् । यज्ञोपवीतं च प्रसिद्धं नवगुणितं ब्राह्मणादीनाम् । यागं च ज्योतिष्टोमादिलक्षणम् । सूत्रं च यागप्रयोगप्रतिपादकं शास्त्रम् । स्वाध्यायं च स्वाध्यायशब्देन कर्मप्रतिपादकं मन्त्रब्राह्मणरूपं वेदराशिम् । चशब्दात्तदङ्गादिकमपि। कर्मफलभूतं लोकसप्तकमाह-भूर्लोकभुवर्लोकस्वर्लोकमहर्लोकजनलोकतपोलोकसत्यलोकं च भूर्लोकादिसप्तकं स्पष्टार्थम् । अत्र च द्वंद्वसमासेनैकवद्भावात्सप्तानामेकं पदं चका
* °लनितलसु' इत्यपि क्वचित्पुस्तके।
१ क. °तं या । ख. तं सूत्रं च यागं च स्वा । २ क. ग. लोकं च भु। ३ क. ग. लोकं च स्व। ४ ग. लॊकं च म । ५ ग. लॊकं च ज । ६ ग. लोकं च त । ७ ग 'लोकं च स । ८ ख. 'ध्यादिधना । ९ घ. मेणोत्तरों । १० घ. येत्परित्यजेत् । स ।
For Private And Personal