________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१११
कैवल्योपनिषत् । वह्निः प्रसिद्धः । नास्ति ममेत्यनुषङ्गः । न चानिलो मेऽस्ति वायुरपि मम न विद्यते । चकाराद्वायवीयं कार्यमपि । न चाम्बरं चाऽऽकाशमपि । मम नास्तीत्यनुषङ्गः । चकारावाकाशकार्यतव्यतिरिक्तानुक्तानुभवार्थौ । एवमुक्तेन प्रकारेण । विदित्वा साक्षात्कृत्य । परमात्मरूपमुत्कृष्टानन्दात्मस्वरूपम् । गुहाशयं बुद्धौ शयानम् । निष्कलं निर्गताः प्राणश्रद्धाखवायुज्योतिरप्पृथिवीन्द्रियमनोन्नवीर्यतपोमन्त्रकर्मलोकनामाख्याः कला यस्मात्तम् । अद्वितीयं सजातीयविनातीयद्वितीयवस्तुशून्यम् ॥ २३ ॥ __समस्तसाक्षि सदसद्विहीनं प्रयाति शुद्धं परमात्मरूपम् ॥ २४॥ ॥ २४ ॥
समस्तसाक्षिमिति । समस्तसाक्षि समस्तप्ताक्षिणं सर्वद्रष्टारम् । सदसद्विहीनं भावाभाववर्जितम् । तदेव निरवयं गच्छतीत्याह-प्रयाति शुदं परमास्मरूपम् । स्पष्टम् ॥ २४ ॥
इति प्रथमः खण्डः ॥ १ ॥ यः शतरुद्रीयमधीते सोऽग्निपूतो भवति' सुरापानात्पूतो भवति ब्रह्महत्यात्पूतो भवति कृत्याकृत्यात्पूतो भवति तस्मादविमुक्तमा. श्रितो भवति । अत्याश्रमी सर्वदा सकृद्वा जपेत् ।।
अनेन ज्ञानमामोति संसारार्णवनाशनम् ॥ तस्मादेवं विदित्वैनं कैवल्यं फलमश्नुते कैवल्यं फलमश्नुत इति ॥१॥
इत्यथर्ववेदे कैवल्योपनिषत्समाप्ता ॥७॥ वेदने फलमुक्त्वाऽथ पाठफलमाह-य इति । सकृद्वेति प्रत्यहमिति शेषः । कैवल्यं केवलभावं मोक्षम् । द्विरुक्तिः समाप्त्यर्था । इतिः स्वरूपकथने ॥ १ ॥
इति द्वितीयः खण्डः ॥ २॥ नारायणेन रचिता श्रुतिमात्रोपजीविना । अस्पष्टपदवाक्यानां कैवल्यस्य प्रदीपिका ॥ १ ॥ इति नारायणविरचिताथर्ववेदान्तर्गतकैवल्योपनिषद्दीपिका
समाप्ता ॥ १० ॥ एवंभूतं परात्मानं प्रतिपत्तुमशक्तस्याशुद्धान्तःकरणस्यान्तःकरणशुद्ध्यर्थमाहयः प्रसिद्धो मुमुक्षुरनुत्पन्नसाक्षात्कारः शतरुद्रीयं नमस्त इत्यादिरुद्राध्यायम् । अधीते
१ क. ख. ग. च. झ. रुद्रिय । २ ख. ङ. ति स वायुपूतो भवति स आत्मपूतो भवति स कृत्याकृत्यात्पूतो भवति स ब्रह्महत्यात्पूतो भवति त । च. झ. ति स वायुपतो भवति स्वर्णस्तेयात्पूतो भवति ।
For Private And Personal