________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[द्वितीयाध्याये द्वितीयं खण्डम् ] कौषीतक्युपनिषत् । तथाऽपि संकुचितमैश्वर्यमस्य स्याद्राजादिवदित्यत आहएष सर्वेशः स म आत्मेति विद्यात्स म आत्मेति विद्यात् ॥ ८॥ इति ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषदि
प्रथमोऽध्यायः ॥ १ ॥ ___ ब्राह्मणारण्यकक्रमेण तृतीयोऽध्यायः ॥ ३ ॥ एष उक्तो लोकाधिपतिः । सर्वेशः सर्वस्य निखिलस्य भूतभौतिकस्येशो नियन्ता सर्वेशः । स उक्तः सर्वेशत्वादिगुणः । मे ममेन्द्रस्य वक्तुः । आत्मा, अस्मत्प्रत्यये व्यवहारयोग्यो मामेव विजानीहीति मयोक्त आत्मा स्वरूपम् । इति विद्यादेवं जानीयात् । स म आत्मेति विद्यात् । व्याख्यातम् । वाक्याभ्यासोऽध्यायपरिसमा. प्त्यर्थः ॥ ८॥ इति श्रीपरमहंसपरिव्राजकाचार्यानन्दात्मपूज्यपादशिष्यश्रीशंकरानन्दभगवतः कृतौ ऋग्वेदान्तर्गतकौषीतकिब्राह्मणारण्यकोपनिषद्दीपिकायां
प्रथमोऽध्यायः ॥ १ ॥
अथ द्वितीयोऽध्यायः ।
पूर्वाध्याये पूर्व प्रायेण प्राणोपाधिक आत्मोक्तस्तत्र च भवति कस्यचिद्विभ्रमः प्राण एव चैतन्यविशिष्ट आनन्दादिगुणक आत्मेति तद्भमनिवारणार्थ प्राणात्सुषुप्तावस्थादपगतबाह्यचैतन्यात्परं चेतनमानन्दादिरूपमात्मानं विवक्षुः पूर्वोत्तरपक्षाभ्यां ब्रह्मविद्याया अमानित्वादिगुणानन्तरेणातिदुर्लभत्वं दर्शयितुमाख्यायिकामाह--
अर्थ गार्यो ह वै बालाकिरनूचानः संस्पृष्ट आस सोऽवसदुशीनरेषु स वसन्मत्स्येषु कुरुपञ्चालेषु कौशिविदेहेष्विति स हाजातशत्रु काश्यमेत्योवाच । अत्यधिकारार्थः । गार्यो गर्गगोत्रीय एतन्नामा । ह वै किल प्रसिद्धो दृप्तत्वेन श्रुत्यन्तरे । वालाकि लाकस्यापत्यम् । अनूचान आचार्यं वदन्तमनु स्वयमप्युच्चारयतीत्यनूचानोऽधीतवेद इत्यर्थः । संस्पृष्टः सम्यक्स्पृष्टः सर्वत्र प्रथितकीर्तिरित्यर्थः । आस बभूव । स प्रकृतो गार्ग्यः । अवसन्निवासमकरोत् । उशीनरेषूशीनरसंज्ञकेषु देशेषु । स वसन्संचरन्स्वकीर्तिकामः सर्वत्र पर्यटन्नित्यर्थः । मत्स्येषु मत्स्यसंज्ञकेषु । अवसदित्येतद्वक्ष्यमाणवाक्यद्वये चानुवर्तते । कुरुपञ्चालेषु
१ ख. 'थ ह गार्यो वै । २ क. रुपाञ्चा' । ३ क. काशीवि' । ४ ख. इयमाव्रज्योवा ।
For Private And Personal