________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
५८० नारायणविरचितदीपिकासमेता
मय्यग्नेऽग्निमिति चाथो अग्नीन्समारोपयेव्रतवान्स्यादतन्द्रित
इति ॥ १॥ सत्र श्लोकाः-ब्रह्मचर्याश्रमे खिन्नो गुरुशुश्रूषणे रतः।
वेदानधीत्यानुज्ञात उच्यते गुरुणाऽऽश्रमी॥ दारमाहृत्य सदृशमग्निमाधाय शक्तितः । ब्राह्मीमिष्टिं यजेचासामहोरात्रेण निर्वपेत् ॥ संविभज्य सुतान¥ाम्यकामान्विसृज्य च ।
चरेत वनमार्गेण शुचौ देशे परिभ्रमः ।। इधीमहि ह्युमन्त देवाजरम् । यद्घ सा ते पनीयसी समिहीदयति छवि । इष स्तोतृभ्य आ भर ॥ ८८ ॥ चन्द्रमा अप्वन्तरा सुपर्णो धावते दिवि । न वो हिरण्यनेमयः पदं विन्दन्ति विद्युतो वित्तं मे अस्य रोदसी ॥ ८९ ॥(२८) चतुर्थोऽनुवाकः ॥ चतुस्त्रिंशः प्रपाठकः ॥ काण्डमष्टादशम् ॥ तैरेतैर्मन्त्रैरुपतिष्ठते । मय्यग्न इति । मय्यग्नेऽग्निं गृह्णामि सह क्षत्रेण वर्चसा । बलेन मयि प्रजा मय्यायुर्दधामि स्वाहेति मन्त्रेणाथो अग्नीन्समारोपयेदात्मानौ निवे. शयेत्समारोपणेन व्रतवान्स्याद्भवेत् । तन्द्राऽऽलस्यं तद्रहितोऽतन्द्रितः । इतिरर्थसमाप्तौ ॥ १ ॥ .. मन्त्राणां संमतिमाह-तत्रेति । प्रथमत आश्रमक्रमेण ब्रह्मचारिगृहस्थवनस्थलक्षणद्वारा संन्यासपीठिकामाह-ब्रह्मेति । वेदं वेदो वेदश्चित्येक शेषः । अधीत्य स्थितः सन्गुरुणाऽनुज्ञातः सन्दारासीन्परिगृह्याऽऽश्रमी गृहस्थ इत्युच्यते । शक्तित इति । अग्नि ष्टोमादिसंस्कारान्संपायेति शेषः । स आश्रमी संन्यासविधये ब्राह्मीं पूर्वोक्तामिष्टं यजेस्कुर्यात् । तासां देवतानां प्रीतयेऽहोरात्रेण निर्वपेत् । अहोरात्रमुपाष्य ततो निर्वपेत् । इदं हि द्यहसाध्यं कर्म तत्र च जागरणादिकं कुर्यात् । संविभज्येति । सुतान्पुत्रानर्थैः संविभज्य विभक्तधनान्कृत्वा । ग्राम्यकामान्त्रीसङ्गादीन्विसृज्य । चरेत वनचर्येण । वनमार्गेणेति क्वचित्पाठः । वनचर्यया चरेत चरेद्विचरेत् । साग्निकश्चेवादश रात्रीः पयसा होमभक्षी वनेऽभिनिवर्त्य ततो ब्रह्मेष्टिं कृत्वा समारोग्य चरोदेति द्रष्टव्यम् । शुचौ पवित्रे देश तीर्थादौ परिभ्रमतीति परिभ्रमः संस्तस्मिन्काले वायुमात्राहारोऽम्बुमा.
१ ग. 'भ्रमन् । वा।
For Private And Personal