________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेता पिण्डोपनिषत् । नवमेन तु पिण्डेन सर्वेन्द्रियसमाहृतिः ।। दशमेन तु पिण्डेन भावानां प्लवनं तथा ॥ पिण्डे पिण्डे शरीरस्य पिण्डदानेन संभवः ॥ ८ ॥
इत्यथर्ववेदे पिण्डोपनिषत्समाप्ता ॥२०॥ प्रथमेन त्विति । कलाः षोडश षष्ठप्रश्नोक्ताः । यथा-"कलाः षोडश भूतानि प्राणोऽक्षं जन्म कर्म च ।
श्रद्धा यज्ञास्तपोमन्त्रा मनोमानं शरीरकम्" इति ॥ दश पिण्डा दशसु दिनेषु पुत्रादिभिर्दीयमानाः प्रथमादिशब्देनोक्ताः । भावाः क्षुत्तपादयः । प्लवनमुद्बोधः । अयमर्थो गरुडपुराण एतच्छृतिमूल एव सोपपत्तिको भगवता गरुडं प्रत्युपपादितः । देहावयवोत्पत्तौ च मूर्धादिः क्रम उक्तः । तथाहि-"प्रथमेऽहनि यः पिण्डस्तेन मूर्धा प्रजायते ।
ग्रीवास्कन्धं द्वितीयेन तृतीये हृदयं भवेत् ।। चतुर्थेन भवेत्पृष्ठिः पञ्चमे नाभिरेव च । षट्सप्तमे कटिगुह्यमूरू चाप्यष्टमे तथा ॥ जानुपादौ तु नवमे दशमेऽह्नि क्षुधा भवेत् । देहभूतः क्षुधाऽऽविष्टो गृहद्वारे च तिष्ठति ॥ दशमेऽहनि यः पिण्डस्तं दद्यादामिषेण तु । यतो देहे समुत्पन्ने प्रेतो जीवः क्षुधाऽन्वितः ॥ अतस्त्वामिषबाह्यं तु क्षुधा तस्य न नश्यति । एकादशं द्वादशं च प्रेतो भुङ्क्ते दिनद्वयम्" इति ॥ ४ ॥ ५ ॥ ६ ॥
नारायणेन रचिता श्रुतिमात्रोपजीविना ।
अस्पष्टपदवाक्यानां पिण्डोपनिषद्दीपिका ॥ १ ॥ इति नारायणविरचिता पिण्डोपनिषद्दीपिका समाप्ता ॥ २७ ॥
क. पिण्डश।
For Private And Personal