SearchBrowseAboutContactDonate
Page Preview
Page 295
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir भाषालोपनिषत् । २४१ सोऽविमुक्तं मानमाचष्टे यो वै तदेतदेवं वेद ॥ इति द्वितीयः खण्डः ॥२॥ __ अथ हैन ब्रह्मचारिण ऊचुः किं जाप्येनामृतत्वं बहीति स होवाच याज्ञवल्क्यः शतरुद्रियेणेत्येतानि ह वा अमृतनामधेयान्ये नादी०सोऽविमुक्तमिति । यो वा यश्चैतदात्मोपासनमेव सोऽविमुक्ताधिकरणकं वेद जानाति सोऽविमुक्तं नित्यसंबद्धं ज्ञानमात्माख्यमाचष्टे व्याचष्टे शिष्येभ्य उपदेष्टुं समो भवति । इति द्वितीयः खण्डः ॥ २॥ अव्यक्तानन्तमात्मानं ज्ञातुं चिन्तयितुं चाशक्ताः प्रथमाधिकारिणः सरलोपायं पृच्छन्ति स्मेत्याह-अथ हैनं ब्रह्मचारिण इति । उचूः पप्रच्छुः । किंजाप्येन केन मपनीयेनामृतत्वं मोक्षम्। सत्त्वशुद्धिद्वारा गच्छतीति तनाप्यं वदेति शेषः । ब्रूहीति पाठे स्पष्टम् । यथाधिकारमुत्तरयति-शतरुद्रियेणेति । "षट्षष्टिनीलसूक्तं च षोडशर्चस्तथैव च ॥ एष ते द्वे नमस्ते द्वे नतं विद्वयमेव च । मीढुष्टमं चतुष्कं च एतद्धि शतरुद्रियम्" ॥ नमस्त इत्यादिषट्षष्टिः । नीलसूक्तं वयं सोमेत्यष्टौ । षोडशर्च ॐ नमस्त इत्यादेरेवाऽऽवृत्त्या ततो द्विकत्रयं ततश्चतुष्कमिति शतमूनो रुद्रजाप्यं यजुर्विदाम् । “रुद्र. जापी दहेल्पापम्” इति स्मृतेर्ज्ञानं सत्त्वशुद्धि प्राप्यामृता भवन्तीत्यर्थः । द्रोणपर्व पठतां वा स्तोत्रम् । परमहंसानां तु कैवल्योपनिषदाम्नातमेव शतरुद्रियमुचितम् । तत्र हेतुमाह-एतानि ह वा इति । अमृतस्य ब्रह्मणः । एतैर्नतैः । इतिर्वाक्यसमाप्तौ । एव शब्दी नार्थम् । इतिवाक्यसमाप्त्यर्थः । फलमाह-सोऽविमुक्तोऽविमुक्तमविमुक्तसंबन्धि ज्ञानं वस्तुसाक्षात्कारकरणमाचष्टेऽन्तकाले ददातीत्यर्थः । यो वै य एव तन्निर्गुणात्मस्वरूपमेतदविमुक्तं स्वरूपमेव न ततो भिन्नमेवमुक्तस्थानादिसहितं वेद जानीया. दित्यर्थः ॥ इति द्वितीयः खण्डः ॥ २ ॥ __ अथ हैन ब्रह्मचारिणोऽविमुक्ते मनो धारयितुमशक्ताः शिष्या ऊचुः । कि केन जप्येनामृतत्वं मोक्षम् । ब्रूहि येन जप्येन मोक्षो भवति तं जपं कथयेत्यर्थः । इति स होवाच याज्ञवल्क्यः । शतरुद्रियेण नमस्ते रुद्र मन्यव इत्यध्यायेन । इति श्रुतिराह । एतानि रुद्राध्यायोक्तानि । ह वा अमृतनामधेयानि, अमृतस्य मोक्षरूपस्य १ क. ख, घ. देवं । २ ग. ड. किं जप्ये । ३ ग. रु. रुद्रीये" । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy