________________
Shri Mahavir Jain Aradhana Kendra
९६
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणशंकरविरचितदीपिकाभ्यां समेताद्वावेव वा चरेद्वावेव वा चरेत् ॥ ४ ॥
खलु वेदार्थ यो विद्वान्सोपनयनादूर्ध्वं स तानि मारवा त्यजेत्पितरं पुत्रमग्न्युपवीतं कर्म कलत्रं
समानशीलत्वे द्वितीयमनुजानाति - द्वावेव वा चरेदिति । अध्यात्मकथारसन्यसने तु द्वावेव मिलित्वा चरेत् । चरेतामिति वक्तव्ये चरेदित्युक्तिरेकचित्ततामावेदयितुम् । वाशब्दोऽनास्थायाम् । एकचित्तानां दशानामपि जायन्ते यतीनां सहाटनस्मरणात् । एवकारो भिन्नशीलव्यावृत्त्यर्थः । वाक्याभ्यास आदरार्थः ॥ ४ ॥
ना०दी० संन्यासे यथाऽऽश्रमक्रमनियमो नास्ति तथोपनयनस्यापि नास्तीत्याहखलु वेदार्थ यो विद्वानित्यादिना । वेदार्थं विद्वानिति न लोकेति षष्ठीनिषेधः । सोपनयनादिति संधिरार्षः । तानि पूर्वोक्तानि । एतानीति पाठे वक्ष्यमाणानि । प्राग्वा त्यजेदिति । यस्तु प्राग्भवीयानन्तसुकृतवशादुपनयनमन्तरेणापि केनचिन्निमित्तेन विज्ञातवेदार्थः स तूपनयनात्पूर्वमपि त्यजेत् । तथा स्मर्यन्ते हि — “भरतैतरेयक दुर्वासव्यासशुकादयः " प्राक्त्यागपक्षे यानि बाल्ये दुस्त्यजानि तान्यपि त्याज्यान्येवेत्याह- पितरं पुत्रमग्निमुपवीतं कर्म कलत्रं चेति । चान्मातरम् । पितरं पुत्रो यतिस्त्यजेत्पुत्रं यतिः पिता त्यजेत् । अग्न्याद्युपनीतविषयम् । चशब्देन समुचितं सामान्येनाऽऽह
कीटवत् । अथ कुतश्चिन्निमित्तादेकाकित्वेन भूमेिं पर्यटितुमशक्तस्तदा द्वावेव वा समानचित्तौ गुरुशिष्यावेकगुरुशिष्यौ वाऽन्यौ वा यौ कौचिन्न त्वेताभ्यामधिकौ । तथाच राजभिक्षादिवार्ता कलहादिकं च स्यात् । वाशब्दः पक्षान्तरार्थस्तस्यायमाशयः । एकाक्यनेकाकी स्वाधर्म्यमपीडयन्पर्यटेदिति । चरेत्, द्वावेव मिलित्वा पर्यटेत् । द्वावेव वा चरेत् । व्याख्यातम् | आदरार्थं वाक्याभ्यासः । एकत्रावस्थाने रागद्वेषादिकं स्यात्ततः पर्यटनमेकाकित्वेनानेकाकित्वेन वा सर्वथा करणीयमित्यादरार्थाभिप्रायः ॥ ४ ॥
शं०दी• खलु निश्चितं प्रसिद्धं वा । वेदार्थं वेदानामृगादीनां जीवब्रह्मणोरेकत्वलक्षणोऽर्थस्तम् । यः प्रसिद्धः शरीराद्यभिमानशून्यः । विद्वान्विजानन् । सोपनयनात्स वेदार्थविदुपनयनादध्ययनाङ्गसंस्काराराद्विजातित्वप्रयोजकात् । ऊर्ध्वमनन्तरम् । स कृतोपनयनः । तानि कामक्रोधादीनि । प्राग्वोपनयनात्पूर्वं वा । वाशब्दो व्यव - स्थितविकल्पार्थः । यस्तु प्राग्भवीयानन्तसुकृतवशादुपनयनमन्तरेणापि केनापि निमित्तेन विज्ञातवेदार्थः ः स तूपनयनात्पूर्वं न त्वन्यः । त्यजेत्परित्यजेत् । इदानीं त्याज्यान्यन्यान्यथाऽऽह । पितरं जनकम् । पुत्रं तनयम् । अग्न्युपवीतमग्निर्लेकिको वैदिको वा । उपवीतं स्पष्टम् । कर्म श्रौतं स्मार्तं च । कलत्रं च भार्यामपि । चशब्दसूचितमर्थं
१ क. ग. घ. चरेदिति । २ क. ग. घ. दूर्ध्वमेता । ३ घ. खल्विति । सो' । ४ ख. 'नादूर्ध्वमिति ।
For Private And Personal