________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१९२
नारायणविरचितदीपिकासमेतातद्यथा- “मन्दरादींश्च तद्बाह्ये पूजयेत्कल्पपादपान् ।
मन्दारसंतानकपारिजातकल्पद्रुमाख्यान्हरिचन्दनं च ।।
मध्ये चतुर्दिक्ष्वपि वाञ्छितार्थदानकदीक्षान्गुरुनम्रशाखान्" इति ।। यद्वा पार्थग्रहणमेव कल्पद्रुमोपलक्षणम् । निधयो नव
"महापद्मश्च पद्मश्च शङ्खो मकरकच्छपौ।
मुकुन्दकुन्दनीलाश्च खर्वश्च निधयो नव" इति ॥ तैरावीतम् । नवमो निधिरैशान्यामेव निवेश्यः। अधिकस्यान्ते निवेश इति न्यायात् । तत्रायमावरणक्रमः । भृत्याङ्गवासुदेवादिरुक्मिण्यादिवसुदेवादिपार्थादिनिधीन्परित्यज्य सप्तोक्तानि । तद्यथा 'कथितमावृतिसप्तकमच्युतार्चनविधाविति सर्वसुखावहम्' भृत्यवसुदेवादीन्परित्यज्य पञ्चाप्युक्तानि तथा त्रीण्यपि । तद्यथा-"प्रयजतादथ वाऽङ्गपुरंदराशनिमुखैस्त्रितयावरणं त्विदम्" । अष्टना[म]भिरेकमप्युक्तं तद्यथा
"श्रीकृष्णो वासुदेवश्च नारायणसमाह्वयः । देवकीनन्दनयदुश्रेष्ठौ वार्ष्णेय इत्यपि ॥ असुराकान्तशब्दान्तो भारहारीति सप्तमः । धर्मसंस्थापकश्चाष्टौ चतुर्थ्यन्ताः क्रमादिति ।।
एभिरेवाथ वा पूजा कर्तव्या कंसवैरिणः” इति ।। य एते षडपि १० ९ ७ ५ ३ १ पक्षा मुख्या एव । पूजायन्त्रस्य लेखनप्रकारो यथावत्संप्रदायादवगन्तव्यः । संध्यासु तिसृषु । प्रतिपत्तिभिर्गौरवैगुणस्तुतिभिः । “प्राप्तौ प्रवृत्तौ गौरवेऽपि च । प्रगल्भे च प्रबोधे च प्रतिपत्तिः प्रयुन्यते" इति विश्वः । उपचारैः पूजाप्रकारैः “अष्टात्रिंशत्षोडशार्कदशसप्त च पञ्च च" इत्याद्युक्तैः षड्विधैः । तेन यननेनास्य साधकस्याखिलमिष्टं भवति । द्विरुक्तिः खण्डसमाप्त्यर्था । अस्य ध्यानं तु
"स्मरेद्वृन्दावने रम्ये मोदयन्तं मनोरमम् । गोविन्दं पुण्डरीकाक्षं गोपकन्याः सहस्रशः ।। आत्मनो वदनाम्भोजप्रेरिताक्षिमधुव्रताः । पीडिताः कामबाणेन चिरमा श्लेषणोत्सुकाः ॥ मुक्ताहारलसत्पीनतुङ्गस्तनभरान्विताः । त्रस्तधम्मिल्लवसना मदस्खलितभूषणाः ॥ दन्तपतिप्रभोद्भासिस्पन्दमानाधराञ्चिताः । विलोभयन्त्यो विविधैर्विभ्रमैर्भावगवि(मि)तैः ।।
१ क. हणं पूर्व की
For Private And Personal