SearchBrowseAboutContactDonate
Page Preview
Page 247
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir गोपालपूर्वतापनीयोपनिषत् । फुलेन्दीवरकान्तिमिन्दुवदनं बहावतंसप्रियं श्रीवत्साङ्कमुदारकौस्तुभधरं पीताम्बरं सुन्दरम् ।। गोपीनां नयनोत्पलार्चिततनुं गोपालसंघावृतं गोविन्दं कलवेणुवादनपरं दिव्याङ्गभूषं भने । मन्त्रमेनं यथान्यायमयुतद्वितयं जपेत् ।। जुहुयादरुणाम्भोजैस्तद्दशांशैः समाहितः” इति ।। अत्रायुतद्वितयजपस्तु पूर्वसेवाविषयः । पञ्चलक्षं तु पुरश्चरणे जपः । त्रिमधुराक्तैररुणाम्बुनैस्तदशांशेन होमः । होमसंख्यया तर्पणं तद्दशांशेन द्विजभोजनं तद्दशांशेन मार्जनमिति पुरश्चरणम् । अत्र ध्यानान्तरम् । वेणुश्रीवत्सकौस्तुभवनमालाबिल्वमुद्राः प्रदर्शयेत् । तासां लक्षणानि "ओष्ठे वामकराङ्गुष्ठो......"स्तस्य कनिष्ठिका । (?) दक्षिणाङ्गुष्ठसंलग्ना तत्कनिष्ठा प्रसारिता ॥ तर्जनीमध्यमानामाः किंचित्संकुच्य वालेताः । वेणुमुद्रा भवेदेषा सुगुप्ता प्रेयसी हरेः ।। अन्योन्यस्पृष्टकरयोर्मध्यमानामिकाङ्गुली । अङ्गुष्ठेन तु बध्नीयात्कनिष्ठामूलसंश्रिते ॥ तर्जन्यौ कारयेदेषा मुद्रा श्रीवत्ससंज्ञिका । दक्षिणस्यानामिकाङ्गुष्ठसंलग्नां कनिष्ठिकाम् । कनिष्ठयाऽन्यया बद्ध्वा तर्जन्या दक्षया तथा ॥ वामानामां च बध्नीयाद्दक्षाङ्गुष्ठस्य मूलके । अङ्गुष्ठमध्यमे वाम संयोज्य सरलाः पराः ।। चतस्रोऽप्यनसंलग्ना मुद्रा कौस्तुभसंज्ञका । स्पृशेत्कण्ठादिपादान्तं तर्जन्यङ्गुष्ठनिष्ठया ॥ करद्वयेन तु भवेन्मुद्रेयं वनमालिका । अङ्गुष्ठं वाममुद्दण्डितमितरकराङ्गुष्ठकेनाथ बद्ध्वा तस्याग्रं पीडयित्वाऽङ्गुलिभिरपि ततां वामहस्ताङ्गुलीभिः। बद्ध्वा गाढं हृदि स्थापयतु विमलधीाहरन्मारबीजं बिल्वाख्या मुद्रिकैषा स्फुटमिह कथिता गोपनीयाऽधिसुज्ञैः ।। मनोवाणीदेहैर्यदिह वपुषा वाऽपि विहितं त्वमत्या मत्या वा तदखिलमसौ दृष्कृतचयम् । For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy