________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
नारायणविरचितदीपिकासमेता- [३ खण्डः ] त्रयोदशार्ण ऋष्यादि पूर्ववत्सर्वकामदः । पदत्रयैदिरावृत्तैरगध्यानं दशार्णवत् ।। सतारं हृद्भगवते रामं डेन्तं महा (?) ततः । पुरुषायपदं पश्चाद्धृदन्तोऽष्टादशाक्षरः ।। विश्वामित्रो मुनिश्छन्दो गायत्रं देवता मनोः । दशास्यदर्पदलनो रामभद्रः समीरितः ॥ तारं बीजं नतिः शक्तिः षडङ्गं कल्पयेत्ततः । मूलमन्त्रं कोशलेन्द्रं सत्यसंधमनन्तरम् ॥ रावणान्तकनामानं सर्वलोकहितं तथा । स्वादुप्रसन्नवदनं चतुर्थ्या मनसा वदेत् ॥ नन्दिग्रामस्योपवने भरतायत्तकौतुके । रेम्ये सुगन्धिपुष्पायैर्वृक्षखण्डैश्च मण्डिते ॥ निशानभेरीपटहशङ्खतूर्यादिनिःस्वने । प्रवृत्तनृत्ये परितो जयमङ्गलभाविते । पटीरघुसृणोशीरकर्पूरागरुगन्धिते ।। नानाकुसुमसौरभ्यवाहिगन्धवहान्विते ॥ देवगन्धर्वनारीभिर्गायन्तीभिरलंकृते । सिंहासनसमारूढं पुष्पकोपरिराघवम् ।। सौमित्रिशीर्तीसहितं जटामुकुटशोभितम् । चापबाणधरं श्यामं ससुग्रीवविभीषणम् ॥ हत्त्वा रावणमायातं कृतत्रैलोक्यरक्षणम् । रामभद्रं हृदि ध्यायन्दशलक्षं जपेन्मनुम् ॥ रामभद्रमहे पूर्व ष्टासान्युत(?) ततः परम् । वीरं नपोत्तमपदं दशास्यान्तक मां ततः ॥
ततो रक्ष ततो देहि पश्चाद्दापय मे श्रियम् । अग्निरेफः । द्युः स्वरूपम् ।
द्वात्रिंशदक्षरो मन्त्री विश्वामित्रो मुनिर्मनोः ॥ छन्दोऽनुष्टुब्देवता च रामचन्द्रः प्रकीर्तितः ॥ चतुष्करणवेदाब्धिवस्वत्यैरङ्गकल्पना ।
मूर्ध्नि भाले दृशोः श्रोत्रे गण्डयुग्मे सनासिके । , ड. नमसा । २ घ. इ. रम्यः । ३ घ. त्रिसीता । ४ घ. तारहि । ५ घ. 'ग्न्युजत । ६ ङ. फः । धुः स्व।
For Private And Personal