________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
४३०
रामतीर्थविरचितदीपिकासमेता- [६ षष्ठः प्रपाठकः ] देहेऽविवशः स्थूलदेहाभिमानशून्य इति यावन्न त्वयं स्वप्नदृगेवेत्यर्थः । अनेनैव देहाभिमानराहित्येन जाग्रदप्ययं नेत्युक्तप्रायं द्रष्टव्यम् । तथा चैवमवस्थात्रयातीतो लयविक्षेपरहितया शुद्धितमयाऽतिशयेन शुद्धिमत्या धिया प्रसन्नबुद्ध्या यः प्रणवाख्यं प्रणवैकात्मतामापन्नं प्रणेतारं पश्यति सोऽपि तदात्मा भवतीति योजना-'तं यथा यथोपासते तदेव भवति' इति श्रुतेः । प्रणेताऽन्तर्यामीश्वरस्तं प्रणेतारमन्तर्यामित्वेनोपलक्षितमित्यर्थः । भारूपं ज्ञानप्रकाशस्वरूपमित्यनेन स्वरूपलक्षणमुक्तम् । विगतनिद्रमित्यविद्यातत्कार्यरूपावरणविक्षेपाज्ञानरहिततया कूटस्थत्वमुच्यते । किनरं विमृत्युमिति स्थूलसंघातधर्मतत्त्वनिरासेन ततो विविक्तत्वमुच्यते । विशोकमित्यन्तःकरणधर्मराहित्यम् । चकारात्प्राणधर्मक्षुत्पि पासाराहित्यं गृह्यते । एतेन मूक्ष्मसंघातादपि विविक्ततोक्ता। तथा च कार्यकारणप्रपश्चातीतं यथोक्तविशेषणं लयविक्षेपरहिततयाऽवस्थात्रयातीतया बुद्ध्या योऽनुभवति सोऽपि प्रणवाख्य इत्यायुक्तात्मको भवतीत्येवं ह्याह ।।
एवं प्राणमयोंकारं यस्मात्सर्वमनेकधा ।
युनक्ति युञ्जते वाऽपि तस्माद्योग इति स्मृतः ॥ किम् । एवं यथोक्तप्रकारेण प्राणं प्रणेतारमात्मानम् । अथ तोंकारमोंकारात्मनैकी. कृतं तत्त्वं प्रति यस्मादनेकधाऽनेकप्रकारं स्थूलसूक्ष्मकारणात्मकं सर्व जगधुनक्ति योजयति प्रविलापयति कश्चित् । युञ्जते वाऽपि स्वयमेव वा विलीयमानं युञ्जते योजयन्ति वा केचित् । तस्मादियं निष्ठा योग इति स्मृतः कथितो योगज्ञैरित्यर्थः । सिद्धनिष्ठाफलरूपं योगमुपलक्ष्य तत्साधकनिष्ठासाधनरूपं योगं लक्षयति
एकत्वं प्राणमनसोरिन्द्रियाणां तथैव च ।
सर्वभावपरित्यागो योग इत्यभिधीयते ॥ २५ ॥ - एकत्वमिति । प्राणादीनामेकत्वमेकविषयप्रवणतया प्रत्यक्प्रवाहकरणम् । सर्वभावपरित्यागः सर्वेषु क्रियाकारकफलेषु भावपरित्यागः सत्त्वबुद्धित्यागः । अथवा सर्वविषयको यो भावो भावनासंस्कारस्तस्य परित्यागः । अविषयात्मतत्त्वज्ञानाभ्यासेन बाह्यविषयवासनाभिभव इत्यर्थः ॥ २५ ॥ पुनः प्रकारान्तरेण प्रणवनिष्ठायां भावनाविशेष योगान्तरमाह
अथान्यत्राप्युक्तं ययाँ वाऽप्सुचारिणः शाकुनिकः सूत्रयन्त्रेणोद्धृत्योदरेऽग्नौ जुहोत्येवं वाव खल्वि. मान्माणानोमित्यनेनोद्धृत्यानामयेऽनौ जुहोति ।
१ क. विनाशः । २ क. अनेन । ३ क. 'यति वा केनचि' । ४ क. "तः । सि'। ५ ग.. निष्ठा फ” । ६ ग. 'निष्ठां सा । ७ क. 'था चाप्सु । ८ क. "रे ज ।
For Private And Personal