SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir नारायणविरचितदीपिकासमेतानासिक्ये प्राणे वहति रन्ध्रान्तरेप्वपि किंचिद्वहनं भवति तेनोक्तसंख्यासिद्धिरित्यविरोधसिद्धिः । सर्वद्वारेषु वायुसंचरणं योगतत्त्व उक्तम् "एवं सर्वेषु द्वारेषु वायुं पूरत पूरत । निषिद्धे तु नवद्वार उच्छ्सन्निःश्वसंस्तथा" इति ।। यदि तु षट्संख्ययाऽधिकानि षट्शतानीति नान्वयः किंतु गुणितानीत्यध्याहत्य घसंख्यया गुणितानि २१ सहस्राणि ६ शतानि चेत्यन्वयोऽधिकानीति च किंचिदधिकानीत्यशीत्या चतुःसहस्रेण चेति व्याख्याऽत्र च दश सहस्त्राणि लिङ्गव्यत्ययेन त्रयस्त्रीणि तेन त्रिंशत्सहस्राणीति व्याख्याऽऽश्रीयते तदा श्रुत्योर्न संख्याभेदः स्यात् ॥ ३३ ॥ प्राण आयो हृदि स्थाने अपानस्तु पुनर्गुदे ।। समानो नाभिंदेशे तु उदानः कण्ठमाश्रितः ॥ ३४ ॥ धारणोपयोगितया प्राणादीनां स्थानान्याह-प्राण इति । पञ्च प्राणा वर्तन्ते तेषां मध्ये य आद्यः प्राणः प्रथमाननकर्ता स हृदि वर्तत इत्यर्थः ॥ ३४ ॥ व्यानः सर्वेषु चाङ्गेषु सदा व्याहत्य तिष्ठति ॥ अथ वणोस्तु पश्चानां प्राणादीनामनुक्रमात् ॥ ३५ ॥ नन्वेकः सर्वेष्वङ्गेषु कथं वर्ततेऽत उक्तम्-व्याघ्त्येति । विशेषेणाऽऽवृत्याऽऽवरणमाच्छादनं कृत्वा व्याप्येत्यर्थः । अथ ध्यानोपयोगितया वर्णानाह-अथेति । ब्रूम इति शेषः । पञ्चानामेव मुख्यत्वान्न तु नागकूर्मकृकरदेवदत्तधनंजयानन्तर्भाव्य दशानामपि । याज्ञवल्क्येन तु दशानां स्थानानि कर्माणि चोक्तानि ॥ ३५ ॥ इति सप्तमः खण्डः ॥ ७ ॥ रक्तवर्णमणिप्रख्यः प्राणो वायुः प्रकीर्तितः॥ अपानस्तस्य मध्ये तु इन्द्रगोपकसंनिभः ।। ३६ ।। रक्तेति । रक्तवर्णो यो मणिस्तत्प्रख्यस्तत्प्रभः । तस्य मध्ये गुदस्य मध्ये । इन्द्रगोपः कीटविशेषो रक्तवर्णो वर्षासु प्रथमं दृश्यते ॥ ३६ ॥ समानस्तस्य मध्ये तु गोक्षीरस्फटिकप्रभः ॥ अपाण्डुर उदानस्तु व्यानो ह्यर्चिसमप्रभः ॥ ३७॥ समानस्तस्य मध्ये नाभिदेशस्य मध्ये । अचिह्निशिखा ।। ३७ ॥ १ ख. ग. शीत्यैकस । २ स. व्यानोऽप्यचि'। For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy