________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
१६० नारायणविरचितदीपिकासमेतातत्र तत्र भविष्यति । शुक्ल इत्याद्यभ्यवहार्यद्रव्याणां प्रकारभेदकथनं न त्वेत एव सप्त धातवस्तेषामग्रे वक्ष्यमाणत्वात् । शुक्लपाण्डुरयोः कृष्णधूम्रयोः पीतकपिलयोश्चैतदवान्तरभेदो द्रष्टव्यः । नीलं च कृष्णेऽन्तर्भाव्यं चित्रं च सर्वेषु । यथा यथालाभम् । देवदत्तस्य पुंसः । द्रव्याणि सप्तप्रकाराणि विषयभोग्यानि । जायन्ते संपद्यन्ते । तेषां परस्परमन्योन्यं सौम्यगुणत्वादनुकूलगुणत्वात् । यथौदनादीनां व्यञ्जनादयोऽनुकूलाः । तेषां परिणामे षड्डिधो रसो वर्णतः शुक्लादिरूपः स्वादतो मधुरादिरूपो भवति । चित्ररसस्य चित्ररूपस्य च षट्स्वेवान्तर्भावात् । शोणितादीन्सप्तधातूनाहरसाच्छोणितं शोणितान्मांसं मांसान्मेदो मेदसः स्नावा स्नानोऽ.
स्थीन्यस्थिभ्यो मज्जा मज्ज्ञः सुँक्रं भुंक्रशोणितसंयोगादा वर्तते गर्भः। रसादिति । रसो धातुमूलं न स्वयं धातुस्तादर्थ्यात्तु कैश्चिद्धातुत्वेनोक्तः । रसधातुत्वादीनां तु भेदस्ततो नैक्यं द्रष्टव्यम् । मज्ज्ञ इति । मज्जञ्शब्दस्य पञ्चम्येकवचनेऽल्लोपोऽनः स्तोश्चना श्रुः । आवर्तत इति । शुकशोणितसंयोगादा शुक्रशोणितसंयोगमारभ्य वर्तते प्रवर्ततेऽस्तित्वं भजत इत्यर्थः । धातूनां स्थानमाह
हृदिव्यवस्थानीति । हृदिव्यवस्थानीति । एतान्युक्तानि धातुरूपाणि हृदि व्यवस्था येषां तानि हृदिव्यवस्थानि । सप्तम्या अलुक् । अत एव धातुन्यासो हृदय उक्तः । धातुप्राणेषु हृत्स्थलमिति । पुनर्हृदये कानीत्यत आह
हृदयेऽन्तराग्निरग्निस्थाने पित्तं पित्तस्थाने वायुः । हृदयेऽन्तराग्निर्वतते । अन्तरश्चासावग्निश्च । अग्निरोजः । तदुक्तं प्रपञ्चसारे" शुक्रं परिणतं हि स्यादोजो नामाष्टमी दशा” इति । अग्निस्थाने पित्तमिति । अग्निरोजः स एव स्थानमाधारस्तत्र पित्तम् । अग्नौ तेजोरूपं प्रवर्तकं पित्तमित्यर्थः । *पित्तस्थो वायुर्वातः । वायुं विना प्रवृत्त्यनुपपत्तेः । हृदयावकाशे तनुजाः पित्तवाता
* मूलेऽयं पाठो न दृष्टः ।
. १ क. ख. ग. दसोऽस्थी । २ क ख. ग. मजायाः । च. मजातः । ३ क. ख. ग. शक्लं । ४ क. ख. ग. शुक्लशो” । ५ क. स. ग. 'वस्थां नयति हृदयेभ्योऽन्त ।
For Private And Personal