________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
२८२ नारायणशंकरानन्दविरचितदीपिकाभ्यां समेतानादी योगिनः परमहंसाश्चोत्पन्नतत्त्वज्ञानाः । तत्र निरुद्धचित्तोऽप्यणिमादिसिद्धिषु वियक्तिदशायां समासक्तः सन्नात्मनि संशीतो विपर्यस्तश्च परमपुरुषार्थाद्भश्यतीति परमहंसपदम् । परमहंसश्च तत्त्वविवेकनैश्वर्येष्वसारतां बुद्ध्वा विरज्यति । तदुक्तम्-"चिदात्मन इमा इत्थं प्रस्फुरन्तीह शक्तयः ।
इत्यस्याऽऽश्चर्यजालेषु नाभ्युदेति कुतूहलम्" इति ॥ परमहंसो विद्याबलेन विधिनिषेधाल्लँङ्घयति ततः शिष्टविगानं स्यात् । तदुक्तम्- "सर्वे ब्रह्म वदिष्यन्ति संप्राप्ते तु कलौ युगे ।
नानुतिष्ठन्ति मैत्रेय शिश्नोदरपरायणाः" इति ॥ तदर्थ योगिग्रहणम् । अधिकारप्राप्तनिष्कामकर्मानुष्ठानमपि योग एव । विशेषणद्वयेन स्थितप्रज्ञत्वगुणातीतत्वासङ्गत्वादयोऽपि विशेषा दर्शिताः । यदुक्तं प्रश्नप्रतिवचनाभ्यां वासिष्ठेराम उवाच- "एवं स्थिते हि भगवञ्जीवन्मुक्तस्य संमतः ।
अपूर्वातिशयः कोऽसौ भवत्यात्मविदां वर ॥ वसिष्ठ उवाच-तस्य कस्मिंश्चिदेवांशे भवत्यतिशयेन धीः ।
नित्यतृप्तः प्रशान्तात्मा स आत्मन्येव तिष्ठति ॥ मन्त्रसिद्धस्तपःसिद्धेस्तन्त्रसिद्धैश्च भूरिशः । कृतमाकाशयानादि तत्र का स्यादपूर्वता ॥ एक एव विशेषोऽस्य न समो मूढबुद्धिभिः ।
सर्वत्राऽऽस्थापरित्यागः सदा निर्वासनं मनः ॥ एतावदेव खलु लिङ्गमलिङ्गमूर्तेः संशान्तसंसृतिचिरभ्रमनिर्वृतस्य । तज्ज्ञस्य जन्मदवकोपविषादमोहलोभापदामनुदिनं निपुणं तनुत्वम्” इति ॥ को मार्ग इति प्रष्टव्यः । अयमिति वचनमदृष्टपूर्व प्रत्यक्षतो दर्शयेति प्रश्नार्थम् । प्रकृतान्वयेनैव सिद्धे पुनस्तेषामिति वचनं गौरवार्थम् । नारदो ब्रह्मपुत्रो देवर्षिः । भगवन्तं सनत्कुमारम् । स हि नारदाय शोकतरणाय भूमानमुपदिष्टवान् । यथा छन्दोगानामाम्नातम्-"अधीहि भगव इति होपससाद सनत्कुमारं नारदः" इत्यारभ्य "तस्मै मृदितकषायाय तमसः पारं दर्शयति भगवान्सनत्कुमारः" इत्यन्तेन । स ततो लब्धसाक्षात्कारो मार्गस्थिती पृच्छति विज्ञानदाक्य । उपागम्य न्यायेनोपसन्नः सन्नुवाच पप्रच्छ । उपक्रमस्तमिति । आह ब्रवीति कालसामान्ये लट् । श्रद्धातिशयाय प्रशंसाशं०दी०यः स आरदः। अयं तु तद्विपरीतो नारदः। अथवाऽरदो दन्तशून्यो वृद्धः सर्वोपायपरिक्षीणः शून्य इत्यर्थः । अयं तु तद्विपरीतो नारदः । अथवा नारं नरसंबन्धिसुखं वैषयिक तज्ज्ञानवैराग्याभ्यां स्वस्यान्यस्य च द्यति खण्डयतीति नारद इति सार्थकनामधारी ।
For Private And Personal