________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
उपनिषत्समुच्चयादर्शपुस्तकोल्लेखपत्रिका ।
अर्थतासामथर्वशिखाद्यानां हंसोपनिषदन्तानां द्वात्रिंशन्मितानां नारायणशंकरानन्दविरचितदीपिकासमेतानामुपनिषदां वर्णानुक्रमतो नाम्नामुल्लेख आरम्भपृष्ठाङ्कनिर्देशवात्र क्रियते । तथा तत्तदुपनिषदां पुस्तकानि यैः परहितैकपरायणमनीषया संस्करणार्थ प्रदत्तानि तेषां कृतज्ञतया नामग्रामादिनिर्दशः पुस्तकानां संज्ञाश्च प्रकाश्यन्ते ।
१ अथर्वशिखोपनिषत् (१*) क. इति संज्ञितम्-मूलम्, आनन्दाश्रमपुस्तकसंग्रहालयस्थं 'महादेव चिमणाजी
आपटे' इत्येतेषाम्. ख. इति संज्ञितम्-मूलं नारायणीयदीपिकासमेतम्, इन्दूरपुरनिवासिनां श्री. रा.
रा. भाऊसाहेब बाळासाहेब किबे' इत्येतेषाम् । ग. इति संज्ञितम्-मूलम् , आनन्दाश्रमपुस्तकसंग्रहालयस्थम् । घ. इति संज्ञितम्-केवलनारायणविरचितदीपिकायाः, वटोदरनिवासिनां पटवर्धनो
पाह्वानां श्री. रा. रा. 'कृष्णराव भीमाशंकर' इत्येतेषाम् । 5. इति संज्ञितम्-केवलनारायणविरचितदीपिकायाः, पुण्यपत्तननिवासिनां रा. रा.
भाऊसाहेब नगरकर' इत्येतेषाम् | च. इति संज्ञितम्-मूलम् , पुण्यपत्तनस्थानां वे. रा. 'लक्ष्मण नारायण साठे' इत्येते.
षाम् ।
२ अथर्वशिरउपनिषत् (७) क. इति संज्ञितम् -मूलम्, आनन्दाश्रमपुस्तकसंग्रहालयस्थम् । ख. इति संज्ञितम् -मूलम् , नारायणीयदीपिकासमेतम्, 'श्री. रा. रा. किबे साहेब'
इत्येतेषाम् । ग. इति संज्ञितम्-मूलम् , श्री. रा. रा. 'अण्णासाहेब विंचूरकर' इत्येतेषाम् । घ. इति संज्ञितम्-मूलम् , श्री. रा. रा. 'अण्णासाहेब विंचूरकर' इत्येतेषामेव । ङ. इति संज्ञितम्-मूलम् , पुण्यपत्तनस्थानां वे. रा. 'लक्ष्मण नारायण साठे' इत्ये
तेषाम् । च. इति सज्ञितम् -मूलम्, श्री. रा. रा. 'अण्णासाहेब विंचूरकर' इत्येतेषामेव ।
* () एतचिह्ननिर्दिष्टाः पृष्ठाङ्काः सन्तीति ज्ञातव्यम् ।
For Private And Personal