SearchBrowseAboutContactDonate
Page Preview
Page 627
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailashsagarsuri Gyanmandir संन्यासोपनिषत् । ५७३ नेन साकं सुवर्ण वत्सेन दिशः प्रपीनाः सर्वी धुश्वाहणीयमानाः ॥ ६ ॥ तीर्यस्तरन्ति प्रवतो महीरिति यज्ञकृतः सुकूतो येन यन्ति । अत्रादधुर्यजमानाय लोकं दिशौ भूतानि यदकल्पयन्त ॥ ७॥ अङ्गिरसामयनं पूर्वी अमिरांदियानामयनं गार्हपत्यो दक्षिणानामयनं दक्षिणाग्निः । महिमानमग्नेविहितस्य॒ ब्रह्मणा समङ्गः सर्व उप याहि शग्मः ॥ ८॥ पूर्वी अमिष्ट्वा तपतु शं पुरस्ताच्छं पश्चात्तपतु गार्हपत्यः । दक्षिणानिष्टै तपतु शर्म वर्मोत्तरतो मध्यतो अन्तरिक्षादिशोदिशी अमे परि पाहि घोरात् ॥ ९॥ यूयममे शर्तमाभिस्तनूभिरीजानमभि लोकं वर्गम् । अश्वा भूत्वा ऐष्टिवाहों वहाथ यत्र देवैः संधमादं मदन्ति ॥ १० ॥ (२०) शमैने पश्चात्तैप शं पुरस्ताच्छमुत्तराच्छमधरात्तपैनम् । एकत्रेधा विहितो जातवेदः सम्यगेनं धेहि सुकृतामु लोके ॥ ११ ॥ शममयः समिडा आ रमन्तां प्राजापत्यं मेध्यं जातवेदसः । शृतं कृण्वन्त इह मावं चिक्षिपन् ॥ १२ ॥ यज्ञ ऐति विततः कल्पमान ईजानमभि लोकं स्वर्गम् । तमनयः सर्वहुतं जुषन्तां प्राजापत्यं मध्यं जातवेदसः । शृतं कृण्वन्त इह मात्र चिक्षिपन् ॥ १३॥ ईजानश्चित्तमाक्षदग्निं नाकस्य पृष्ठादिवमुत्पतिष्यन् । तस्मै प्रभाति नर्भसो ज्योतिषीमान्स्वर्गः पन्थाः सुकृत देवयानः ॥ १४ ॥ अग्निर्होताऽध्वर्युष्टे बृहस्प For Private And Personal
SR No.020851
Book TitleUpnishadam Samucchay
Original Sutra AuthorN/A
AuthorHari Narayan Apte
PublisherAnand Ashram Mudranalay
Publication Year1895
Total Pages663
LanguageSanskrit
ClassificationBook_Devnagari
File Size13 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy