________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailashsagarsuri Gyanmandir
[ ९ खण्डः ] श्रीरामपूर्वतापनीयोपनिषत् ।
"जानकीवल्लभायाथ भवेत्पावकवल्लभः ।
हुमादिरेष कथितो राममन्त्रो दशाक्षरः" इति ।। मालामन्त्रमाह-रामस्य मालामत्रोऽधुनेरितेति । अधुना रामस्य मालामन्त्र ईरिता । लुट् । अद्यतनेऽपि च्छान्दसः । इरिष्यते कथयिष्यते ॥ ३ ॥
तारो नतिश्च निद्रायाः स्मृतिर्मेदश्च कामिका ॥
रुद्रेण संयुता वहिर्मेधाऽमरविभूषिता ॥ ४ ॥ तारः प्रणवः । नतिर्नमःशब्दः । निद्राया भकारात्परा स्मृतिर्गकारः प्रणवकलासु प्रायेणैतानि नामानि । अत्र स्वरानुक्तौ प्रथमत्वादकारो बोद्धव्यः । मेदो धातुर्वकारः कामिका तकारः सा रुद्रेणैकारणकादशत्वात्संयुता सहिता तेनों नमो भगवत इति सिद्धम् । वह्नी रेफः । मेधा घकारः साऽमरविभूषिता । अमर उकारस्तेन विभूषिता शोभमाना तेन रघुरिति सिद्धम् ॥ ४ ॥
दीघोऽकरयुता हलादिन्यथो दीर्घा समानदा ॥ क्षुधा क्रोधिन्यमोघा च विश्वमप्यथ मेधया ॥५॥ युक्ता दीर्घा ज्वालिनी च ससूक्ष्मा मृत्युरूपिणी ॥ सप्रतिष्ठा ह्लादिनी त्वक्वेलः प्रीतिश्च सामरा ॥६॥ ज्योतिस्तीक्ष्णाग्निसंयुक्ता श्वेताऽनुस्वारसंयुता ॥ कामिकापञ्चमो लान्तस्तान्तान्तो धान्त इत्यथ ॥ ७ ॥ स सानन्तो दीर्घयुतो वायुः सूक्ष्मयुतो विषः ।। कामिका कामिका रुद्रयुक्ताऽथो अथ स्थिरा स ए ॥८॥ तापिनी दीर्घयुक्ता भूरनिलोऽनन्तगोऽनलः ॥ नारायणात्मकः कालः प्राणोऽम्भो विद्यया युतम् ।।
पीता रतिस्तथा लान्तो योन्या युक्तोऽन्ततो नतिः ॥९॥ दीर्घा कला नकारः साऽक्रूरेण रुद्रेणानुस्वारेण संयुता । ह्लादिनी दकारः । अथो अनन्तरं दीघों नकारः सा समानदा मानदया कलयाऽऽकारेण सह वर्तमाना क्षुधा यकारस्तेन नन्दनायेति सिद्धम् । क्रोधिनी रेफः । अमोघा क्षकारः । अनन्ता चेति तु युक्तः पाठः । प्रणवकलास्वनन्तायाः क्षकारकलात्वात्कीर्त्यादिष्वमोघायास्तत्पूर्वाक्षरत्वा. ल्लकारकलात्वाच्च । विश्वमोकारोऽप्यथ मेधया घकारेण युक्ता दीर्घा नकारः । ज्वालिनी वह्निकला वकारः सा ससूक्ष्मा सूक्ष्मेण श्रीकण्ठादितृतीयरूपेण रुद्रेगेकारेण सहिता । मृत्युरूपिणी मृत्युः प्रणवकला शकारः सप्रतिष्ठा प्रतिष्ठयाऽऽकारेण सहिता लादिनी
१ घ. 'ठयाऽका।
For Private And Personal